Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधम नर्षिणीटोका अ.१ सू. ४५ मेघमुनि प्रति भगवदुपदेशः ५१५
नश्चयः सक ननोत्ताले विशेष निश्चयायविचारणाहपः, मार्गणम्= अन्वेषण यथावस्थितस्वरूपान्वेषणम्,गवेषणम् मार्गणानन्तरमुपलभ्यस्य स्वरूप स्य सर्वतो निर्णयाभिमुख विचारपरम्परालक्षणम्, एतच्चतुष्टयं कुर्वतः, 'सन्निपुब्वे जाई संज्ञिपूर्व जातिस्मरणं स्वस्य सज्ञिपूर्वभवसम्बन्धिज्ञानं 'समुप्पन्ने' समुत्पन्नम् तेन-एतमर्थ गजभवसम्बन्धिवृत्तान्त 'सम्म' सम्पक 'अभिसमेइ' अभिसमेति जानाति । ततः खलु स भेषकुमारः श्रमणेन भगवता महावीरेण 'संभारियपुबनाइसरणे' संस्मारितपूर्वजातिस्मरण: स्मारितं पूर्वजातिस्मरणं पूर्व भवज्ञान यस्य स तथा, “दुगुणोणीय संवेगे' विगुणातीत संवेगा= द्विगुणः पूर्वकालापेक्षय : संवेगःविषयसुरवपरिहारेण मोक्षा. भिलाषलक्षणो यस्य सः तया, 'आणंदअंसुपुन्नमुहे' आनन्दाश्रुपूर्णमुख:परमकरुणया भगद्देशनाजनितपरममोदासंभृतमुखः 'हरिसवसेणं' हर्षवशेन 'धाराहयकदंवपुप्फपिच' धाराहतकदम्बपुष्पमित्र जलधरधारया आहत-सिक्त मार्गण और गवेषण (करेमाणरस) करते हुए (सन्निपुव्वे जाइसरणे समु. प्पन्ने) अपने संज्ञिभा का जातिस्मरण ज्ञान-अर्थात् पूर्वभव संबन्धी ज्ञान उत्पन्न हो गया। सो उसने एयम सम्मं अभिसमेइ) अपने हस्ति भव सम्बन्धी वृत्तान्त को अच्छी तरह जान लिया। (तएणं से मेहेकुमारे समणेणं भगवया महावीरेणं संभारियपुव्वजाइसरणे दुगुणाणीय संवेगे आणंद यंपुष्णमुहे. हरिसबसेणं धाराहयकदवपुष्फंपिव समुरसुयरोमकूवे समणं भगवं वंदइ नमसइ) इस प्रकार श्रमण भगवान् महावीर के द्वारा जिसे अपना पूर्वभव सम्बन्धी भव स्मृत कराया गया है एसा वह मेधकुमार अब पूर्व कालकी अपेक्षा मोक्षाभिलाषरूप संवेग भाव को द्विगुणित रूपमें प्राप्तकर आनन्दाशु से पूर्ण नुख वाला हो गया और हर्ष के वश से मेघ धाराहत कदंयपुष्प की तरह रोमाञ्चित शरीर होकर पुवे जाइ सरणे समुप्पन्ने) पाताना सजिलयनु ति भ२४ ज्ञान--सेट 3 पूर्व मनु शान थयु. तथा ते. ६ एयमी सम्म अभिसमेइ ) पाताना स्ति पर्यायनी ची पात सारी शते anjl सीधी. ( तर या से मेहे कुमारे समजणं भगवया महावी रेणं संभारियपुग्वजाइसरणे दुगुणाणीयसंवेगे आणंदयंसु पुण्णमुहे हरिसबसेणं धाराहय कदंबपुष्करिव समुस्सुपरोनकूवे समणं भगवं वंदाइ नमसइ) मा प्रमाणे श्रमण मगवान महावी२५ मनाथी तमना પૂર્વજન્મનું જ્ઞાન સ્મરણ કરાવવામાં આવ્યું છે, એવા તે મેઘકુમાર હવે પહેલેથી બમણા રૂપમાં મોક્ષાભિલાષરૂપ સંગ ભાવને મેળવીને આનંદના આંસુઓથી વહેતાં માં વાળા મેઘકમાર હર્ષિત થતા કદંબ પપ્પની જેમ રોમાંચિત શરીરવાળા થઈને
For Private and Personal Use Only