Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामुतवर्षिणीटीका. अ १ स. ३८ मेघकुमारदीक्षोत्सवनिरूपणम्
सर्वज्ञैः सिद्धस्वरूपतया प्रतिपादितत्वात् 'एस' एषः प्रत्यक्षः ज्ञानादिगुणरत्न संभृतो ममात्मभाण्डः 'मे' मया 'नित्थारिए समाणे' निस्तारितःसन् आदीप्रदीप्त संसारात्पृथक् कृतः सन् संसारवोच्छेयकरे भविस्मइ' संसारव्युच्छेदकरो भविष्यति संसार: जन्मजरामरणजनितघोरमहादु खपरिपूर्णचतु गतिभ्रमणलक्षणः तस्य विच्छेदकरो विनाशको भविष्यति संसारपरित्यागो fe अक्षता अक्षयसुखाय अक्षयसामर्थ्याय अक्षय कल्याणाय साद्यनन्त पर्यवसानाय भवति इति भावः । तदिच्छामि तस्मात् कारणादभिलषामि खलु हेभदन्त 'देवाणुवियाहिं' देवानुप्रियैः स्वयमेव प्रत्राजयितुं सर्वविरतिरूपेण दीक्षयितुं मुंडयितुं द्रव्यतो लुञ्चितकेशेण भावतो रागद्वेषराहित्येन, 'सेहाविउ' से घयितुं भवद्भिः सूत्रार्थग्राहयितुं, 'सिक्खाविडं' शिक्षयितुं प्रत्युपे प्राणि गए को दुर्लभ जो अक्षय शांत्यादि गुण है उनकी यह प्रकाशक होती है। मनोम इस लिये है कि सर्वज्ञ भगवानने इसका स्वरूप सिद्ध अवस्थामय कहा है । यह संसार चतुर्गति भ्रमण रूप है ये चा । गतियों जन्म, जरा, एवं मरण से जनित घोर महा दुःखों से भरी हुई है अर्थात् इस संसार का परित्याग इस जीव को अक्षय हित के लिये अक्षय सूख के लिये, अक्षय सामर्थ्य के लिये, अक्षय कल्याण के और आदि अनन्त तथा पर्यवसान पद के लिये होता है ( तं इच्छामि णं देवाणुपियाहिं सयमेव पञ्चविउ सयमेव मुंडाविउ सिक्खाविउ मयमेव आयार गोयर विणय वेणइय चरणकरणजायामायावत्तियं धम्म माइक्खिउ ) इस लिये मैं आप देवानुभिय से सर्व विरति रूप दीक्षा प्राप्त करने के लिये द्रव्य और भाव की अपेक्षा मुंडित होने के નારી હોય છે એટલા માટે આ મનેાન” છે. સર્વજ્ઞ ભગવાને એનું સ્વરૂપ સિદ્ધ અવસ્થામય કહ્યુ છે, એથી એ આત્મારૂપી વસ્તુ ‘ મનેામ ' છે. આ સંસાર ચતુષ્કૃત ભ્રમણુરૂપ છે. એ ચારે ચાર ગતિએ જન્મ જરા (ઘડપણ) અને મૃત્યુના ભયંકર કષ્ટથી ચુત છે. તાત્પ એ છે કે આ સંસારના પરિત્યાગ આ જીવને અક્ષય હિતને માટે, અક્ષય સુખને માટે, અક્ષય સામને માટે, અક્ષય કલ્યાણને માટે मने आदि अनन्त तेभन पर्यवसान पहने भाटे होय छे. ( त इच्छामि गं देवाणुप्पियाहि सयमेव पव्वविउँ सयमेव मुंडाविरं सेहाविउँ सिक्खा विडं सयमेव आधार गोयरविणय वेणइयचरणकरण जायामायाव नियं धम्ममाइक्खिउ ) भेटला માટે હું દેવાનુપ્રિય પાસેથી સર્વ વિરતિરૂપ દીક્ષા મેળવવા માટે, દ્રવ્ય અને ભાવની અપેક્ષાએ મુક્તિ માટે, સૂત્ર અને અ
For Private and Personal Use Only
४÷७