Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1019
मनगाधर्मामृतवर्षी टीका अ. १ सु. ४४ मेघमुनेहं स्तिभववर्ण' नम् विप्रमुक्ताः 1: तृष्णया = पिपासया क्षुधया च 'परभाहया' पराभ्याहताः = पीडिताः क्षुधापिपासाक्रान्ताः 'समाणा' सन्तः 'मंडलाओ' मण्डलात=त्व स्कृतमण्डलम देशात् 'पडिनिक्खमंति' प्रतिनिष्क्रमन्ति = बहिर्निःसरन्ति, प्रतिनिचक्रम्य सर्वतः समन्तात् 'विप्पसरित्या विमासरन् सर्वदिक्षु गता इत्यर्थः । तदः खलु तवान्यपरिवारोऽपि मंडलात् निःसृत्य दिक्षु चापदिक्षु च गतः । ततः खलु त्वं हे मेघ ! 'जुन्ने' जीर्ण: वृद्रवयस्कत्वात् 'जराजजरियदेहे' जराजर्ज-रितदेहः, जरया युद्धावस्था जर्जरितः = शिथिलीभूतो देहः शरीरं यस्य सः तथा, 'सिलिबलितया पिण्द्धगते' शिथिलवलिलक पिनद्ध गात्रः, तत्र शिथिला विधाना' लीलरी' इति भाषायां या त्वक्-तया पिनद्धं=आच्छादिसं गात्रं यस्य सः तथा, 'दुब्बले' दुर्बलः = कृशाङ्गः 'किलते' कान्तः = वीर्योलासरहितः 'जुनिए' क्षुधितः अयं देशीयः शब्दः पिवासिए' पिपासितःतृपितः 'अत्थामे' अस्थामा = शारीरिक बलरहितः 'अबले' अबलः-मनोबलवर्जितः 'अपरकमे' अपराक्रमः = आत्मोत्साहरहितः अतएव 'अचंक्रमणो वा' अचंक्रमण = बाहर निकले । ( पडिनिक्खमित्ता सव्वओ समता विप्पसरित्था ) और निकल कर इधर उधर सर्व दिशाओं में फैल गए । (तरणं तुमं मेहा जुन्ने जराजज्जरियदेहे सिढिलवलितया पिषद्धगत्ते ) इसके बाद हे मेघ ! क्रमशः तुम जीर्ण शरीर तो हो ही गए थे सो जरावस्था से जर्जरित देह होने के कारण तुम शिथिलीभूत शरीर बन गये। उस समय समस्त तुम्हारा शरीर लीलरीत्वचा से आच्छादित हो गया । ( दुब्बले) बलरहित हो गया । ( किलंते ) वीर्योल्लास से रहित हो गया । ( जुजिए ) सदा क्षुधा से युक्त रहने लगा । ( पित्रासिए) और प्यास से आकुलित | इस तरह तुम (अत्थामे ) शारीरिक बल से विहूने बने हुए ( अबले ) मनोबल से भी विहूने बन गये । ( अपरक्कमे ) तुम्हें कहीं पर भी उत्साह i ( पडिनिक्खमित्ता सव्वभ समंता विष्पसरित्था ) भने नीजीने अघां प्रालीथे। आमतेभ थामेर ईसाई गयी. ( तरणं तुमं मेहा जुन्ने जराजज्ज स्थिदेहे . सिढिलवलितया पिणद्धगत्ते ) त्यार माह डे भेध ! धीमे धीमे तमे शरीरथी શિથિલ તા થઈ જ ગયા હતા, અને એથીય વધારે ઘડપણને લીધે સાવ શિથિલ शरीरवाणा थह गया. तभ३' आयु शरीर ४स्थवीयोथी ढाई गयु तु. ( दुब्बले) इय्णु थर्ध 'गयु' ब्तु' ( किलं ते) वीर्योदयासथी रहित थ ग तु. (जुंजिए ) તે હંમેશાં ભૂખ્ત રહેવા લાગ્યું, અને તરસથી વ્યાકુળ થવા માંડયુ. આ પ્રમાણે તમે ( मत्थामे ) शरीरथी निर्माण थाने ( अबले ) मानसिङ रीते चालु हुमण यहां गया. ( अपरक्कने) भने भने अपि अभभां उत्साह रह्यो नहि. या प्रमाणे उत्साह
*
For Private and Personal Use Only