Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०५
अनगारधर्मामृतवर्षिणी टीका अ.सा. ५५ मेघमुनेह गितमववर्णनम् । मनुकम्पा, तया 'सनाणुकंपयाए' कालत्रयाप सत्तायागात् सवाः, तेषा मनुकम्पा तया, इति शशकरक्षणनिमिन सकलजीवानां रक्षणबुद्रशा 'से पाए' स एव उर्तीकृतः पादः 'अंतराचे' मध्यएव 'संधारिए' संधारितः नो चेव णं णिक्खित्ते' न खलु शशकोपरि निक्षिप्तः ततः खलु हे मेघ ! 'तुमं त्वया माणानुकम्पा यावत् सत्चानुकम्पया 'संसारे' संसारश्चतुर्गतिभ्रमणलक्षणः 'परिती कए। परीत्तीकृत:-परिसमन्तात् इतः गतः इति परीतः, अपरीतःपरीतः कृतः इति परीतीकृत:-पथावकृत इत्यर्थः, एकस्य शशकस्य परिरक्षणेन सकल प्राणि भूत जीवसत्वरक्षापरायणत्वात् स्वल्पसंसारी जात इति भावः, 'माणुस्साउए निबद्धे' मानुष्यायुष्क निबद्धम् । ततः खलु स वनदवा असौ वनाग्निः 'अड्डाइजाई' अर्द्ध तृतीयानि-अर्ध तृतीयं येषां तोनि अर्थ तृतीयानि सार्चद्वयानीत्यर्थः, 'राई दियाद रात्रि दिवानि वनं 'झामेइ' दहति-प्रज्वालयति, है। कालत्रय में भी सत्ता का योग जिनमें रहता है वे सत्त्व है उनकी अनुकंपा सत्वानुकंपा है। इस तरह की पवित्र भावना से हे मेघ ! तुमने ऊपर उठाया हुआ वह अपना चरण नीचे शशक के ऊपर नहीं रखा।(तएणं तुमं मेहा ! ताए पाणानुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्ती कए माणुम्साउए निबद्ध) उसके बाद हे मेघ! तुमने उस प्राणानुकंपा-भूतानकंपा से जीवानुकंपासे सत्त्वानुकंपा के प्रभाव से अपना चतुर्गति परिभ्रमण रूप संसार अल्प बना लिया संख्यात बना लिया--अर्थात् एक शशक के परिरक्षण से सकल माणी, भूत, जीव और सत्व की रक्षा में तत्पर होने के कारण तुम स्वल्प संसारी बन गये--दीर्घ संसारी नही--रहे। उसी समय तुमने मनुष्यायु का बंध कर लिया। (तएणं से वणदवे अट्ठाइजाई राईदियाई तं वणं झामेइ) वह वनाग्नि उस वन को अढाइ दिन रात तक છે, તે છવાનુકંપા કહેવાય છે. જેમાં ત્રણે કાળમાં પણ સત્તાને વેગ રહે છે તે સન્તાનુકંપા છે. આ જાતની પવિત્ર ભાવનાથી હે મેઘ તમે ઉપર ઉપાડેલે પિતાને પગ સસલા ७५२ भूयो नहि. (तए णं तुम मेहा ! ताए पाणानुकंपयाए 'जाव सत्ताणुकंपयाए संसारे परित्तीकर माणुस्साउए निबद्ध) त्या२ मा भेध ! तभने प्रामानु ભૂતાનું કંપા, છવાનું કંપા અને સત્તાનું કંપાના પ્રભાવથી પિતાને ચતુર્ગતિ પરિભ્રમણ રૂપ સંસાર અલ્પ બનાવી લીધો સંખ્યાત બનાવી લીધા. મતલબ એ છે કે એક સસલાના રક્ષણથી સમસ્ત પ્રાણી, ભૂત, જીવ અને સત્વની રક્ષામાં તત્પર હોવા બદલ તમે સ્વલ્પ સંસારી બની ગયા. દીર્ધકાળ સુધી સંસારી રહ્યા નથી. તે સમયે જ तमामे मनुष्यायुष्यने ५५ Neी. (तपणं से वणदवे अट्ठाइवा राई दियाई तं वणं शामेइ) वनो मसिने ही 8 सुधा सवत cal
For Private and Personal Use Only