Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
मनगारधर्मामृत वर्षिधी टीका अ. ९ स. ४१ मेघमुने हतभववर्णनम् ५०३ खल त्वं हे मेघ ! 'पाएणं पादेन चरणेन ‘गत्तं' गात्रं-शरीरं 'कंडुइम्सामि' कंडूयिष्ये-गात्रविद्यर्पणं करितामि, निकटु' इति कृत्वा इति मनसि विचि. न्त्य त्वया 'पाए' पादः 'उकिवने' उत्क्षिप्तः=उर्वीकृतः उत्थापितः 'तसिं च णं' तस्मिश्च खलु 'अंतरंसि अन्तरोलेमध्ये तस्मिन्नेवासरे अन्यैवलवद्भिः सत्त्वैः 'पणोलिजमाणे२' प्रणोधमानः२ प्रर्यमाणः२ वारंवारं प्रक्षिप्यमाण इत्यर्थः 'ससए' शशकः 'अणुपविटे' अनुपविष्टः तस्मिन्नेव तत्पदन्यासस्थले समागत्योपविष्ठः। तदनन्तरं त्वं हे मेघा 'गाय' गात्रं कंडुइत्ता' कण्डूयित्वा, पुनरपि पादं 'पडिनिक्खमिस्सामि' प्रतिनिक्षेपयिष्यामि-स्थापयिष्यामि तिकट्ट' इतिकृत्वा मनसि विचार्य यावत्पादं निक्षेप्तुमिच्छसि, तावत् तं बलवद्भिरन्य. वन्यपशुभिर्निराकृतं शशकम् 'अनुपविट्ठ'अनुपविष्टं चरणन्यासस्थानस्थितं 'पाससि' वं पश्यसि, दृष्ट्वा पाणाणुक पयाए' प्राणानुकम्पया-प्राणानां सकल समा गये-(तएणं तुम मेहा ! पाएणं गत्तं कंडुइस्सामित्ति कटु पाए उक्वित्ते ) इसके बाद हे मेघ ! वहां सकडाइ के साथ बैठे हुए तुमने "चरणसे शरीर को खुजाऊँगा” इस ख्याल से अपना चरण ऊंचा उठाया ( तसिणं अंतरंसि अन्नेहिं बलवंतेहिं सत्तेहि पणोलिज्जमाणे २ ससए अणुप्पविटे) पैर के ऊँचा उठाने पर खाली हुए उस स्थान पर अन्य बलवान प्राणियों द्वारा बार २ इधरसे उधर धकेला गया एक शशक आकर बैठ गया। (तएणं तुम मेहा! कंडुइना पुणरवि पायं पडिनिक्विमिस्सामित्ति कटु तं ससयं अणुपक्टुिं पाससि) इसके बाद हे मेघ ! तुमने अपने शरीर को खुजला कर ज्यों ही नीचे चरण रखने के लिये इच्छा की त्यांही तुमने अन्य बलिष्ठ जानवरों द्वारा निराकृत उस शशक को अपने पैर रखने के स्थान पर देखा--(पासित्ता पाणा इस्सामित्ति कह पाए उक्खित्त) त्या२ पछी भेध ! त्या संशभा मेटेस। तमे पगथी शीने माणा भाटे पोतानो ५ पाउया. (तंसिणं अंतरंसि अन्नेहि बलवंतेहि सनेहिपणोलिज्जमाणे२सस ए अणुप्पविढे) ५॥ यो पाथी nel પડેલી જગ્યા ઉપર બીજા બળશાલી પ્રાણીઓથી આમતેમ હડસેલાયેલું એક સસલું આવીને मेसी यु. ( नएणं तुमं मेहा कंडुइत्ता पुणरवि पायं पडिनिवखमिरसामित्ति कटु तं ससयं अणुपविढे पाससि ) त्या२ मा भेछ ! शरीरने माजीने त જ્યારે પગ નીચે ટેકવવાની તૈયારી કરી ત્યારે બીજા બળવાન પ્રાણીઓ દ્વારા નિરાकृत ते सदाने त पाताना ५॥ भूवाना स्थाने न्युः (पासित्ता पाणाणुकंप याए भूयाणुकंपयाए जीवाणुकंपयाए सत्ताणुकंपयाए से अंतराचेव संधारिए)
For Private and Personal Use Only