Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ઉo
शाताधमकथाङ्गमत्रे व्याघ्रविशेषाः ‘परासरा य वन्यजन्तुविशेषाः, 'सरमा य' शरभाः मृगविशेषाः, 'सियाला' शृगालाः, 'विराला' बिडाला: वन्यमार्जाराः, 'सुहणा' श्वान: कोला' मूकराः 'ससा' शशकाः 'कोतिया' कोकन्तिकाः लोमटकाः लोमडी' इति भाषायां 'चित्ता' चित्रा-चित्रकाः श्वापदविशेषाः 'चित्ता' इति भापोयां, 'चिल्लला' अयं देशीयः शब्दः-वन्यरासभाः, 'पुम्बपविटा' पूर्वपविष्टाः हे मेघ ! त्वदागमनात्पूर्वमेव समागताः 'अग्गिभविश्या' अग्निभयविश्रुताः दावानल. भयात् पलायिताः 'एगयओ' एकतः एकस्मिन् स्थाने तव मण्डले 'बिलधम्मेणं' बिलधर्मेण बिलाचारेण यथा एकस्मिन् बिले यावन्तो मर्कोटकादयः समान्ति तावंतस्तिष्ठन्ति एवं तेऽपि “चिट्ठति' तिष्ठन्ति । ततः खलु हे मेघ ! त्वं यत्रैव स्वमण्डलं तत्रैवोपागच्छसि उपागत्य तैर्बहुभिः सिंहैः यावत् चिल्ललैश्च 'एगयो' एकत्र एकस्मिन स्थले बिलधर्मेण 'चिट्ठसि' तिष्ठसि । ततः जंगली मार्जार--कुत्ते, सुअर, शशक, लोमडी--चित्रक-चीत्ते और जगली गधे ये सब प्रविष्ट हो चुके थे। ये सब यहां अग्नि के भय से डरकर ही आये हुए थे। और जिस प्रकार मकोडे एक विलमें जितने समाते बनते हैं समा जाते हैं उसी प्रकार ये सब भी इसी तरह से उस तुम्हारे द्वारा निर्मित मंडल में समाये हुए बैठे थे। (तए णं तुम मेहा ! जेणेव से मंडले तेणेव उवागच्छसि ) इसके बाद हे मेघ ! तुम चलते हुए जहां अपना मंडल था वहां आये (उवागच्छिता तेहिं बहहिं सीहेहि जाव चिल्ललएहि य एगयओ बिलधम्मेणं चिस) आकर तुम उन अनेक सिंहादि से लेकर जंगली गधे तक के जानवरों के साथ एक जगह बिलधर्म से बैठ गये अर्थात् जिस तरह उस में समाते बने विशेष) श्रृंगास, मिle-inी भान-तरा, भू, ससखi, aisी, चित्ता भने જંગલી ગધેડા આ બધા પ્રાણીઓ પેસી ગયા હતાં. આ સેવે અગ્નિથી ભયગ્રસ્ત થઈને જ આવેલાં હતાં જેમ મકોડા એક દરમાં જેટલા બની શકે તેટલા પેસી જાય છે તેમ આ બધા પ્રાણીઓ આ પ્રમાણે જ તમારા મંડળમાં ગમે તેમ કરીને પેસી गयां तi. (तए गं तुम मेहा ! जेणेव से मंडले तेणेव उवागच्छसि ) त्या२ मा
भेध ! याadi aadi त यो पातानु भ७१ हेतु त्यां पायी गया. ( उवागच्छित्ता तेहिं यहूहि सीहेहि जाव चिल्ललएहिय एगयओ बिलधम्मेणं चिट्ठसि) પહોંચીને તમે અનેક સિંહ વગેરેથી માંડીને જંગલી ગધેડાં સુધીના પ્રાણીઓની સાથે એક સ્થાને ભેગા મળીને “બિલધર્મ” થી બેસી ગયા. એટલે કે ગમે તે રીતે મંડળમાં तमे पोताना यूथनी साये समाविष्ट थ६ गया. (तएणं तुम मेहो ! पाएणं गत्तं कंडु
For Private and Personal Use Only