Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४६२
ज्ञाताधर्म कथङ्गसूत्रे
नामकपर्वतसमीपे, 'गिरासु य' गिरिषु = पर्वतषु 'दरासु' दरीषु गुहासु कुहरेषु चपर्वतान्तरालभागेषु 'कंदरासु य' कन्दरासु च केन इति जलेन दीय्र्यंते विदीर्यते इति कन्दराः, तासु जलयोगेन स्फुटितभूमिषु इत्यर्थः ' उज्ज्ञरेसु य' उज्झरेषु च = पर्वततदेशात् पतितजलेषु 'निज्झरेसु य' निर्झरेषु च = पर्वतात् निपत्य स्पंदमानेषु जलेषु 'विवरेसु' विवरेषु = नदीतटप्रदेशात् स्यंदमानेषु 'गङ्गासु य' पर्ते सु च 'पल्लेसु य' पल्वलेषु च= कमलस्वल्पजलाशयेषु 'चिल्ललेसु य' चिखलेषु च कर्दम मिश्रितजलेषु 'कडयेसु य' कट के पु= पर्वतटेषु च, 'कडय पललेसु य' कटकपल्वलेसु = पर्वत स्थितजलाशयेषु च 'तडीसु य' तटीपु = नदीतटेषु च ' विडीय त्रितटीषु-छिन्नभिन्नतटेषु च 'टंकेसु य' टङ्केषु = एक दिशि छिन्नपर्वतेषु 'कुडेसु य' कूटेषु महाशिखरेषु च 'सिहरेमु य' शिखरेषु च पर्वतमस्तकेषु च 'पन्भारेसु य' प्राग्भारेपु = ईषदवनत
Acharya Shri Kailassagarsuri Gyanmandir
जात्र संपरिवडे वे गिरिपायमूले ) ऊनके हथनियों के साथ (गिरिसु य, दरीमु य, कुहरेसु य, कंदरासु य, उज्झरेसु य, निज्झरेषु य, विवरेसु य, गड्ढामु य, पल्लले ग ) कभी पर्वतों के ऊपर कभी गुफाओं के भीतर की पर्वतों के अन्तराल भागों के अन्दर कभी कन्दराओं के भीतर -- जल के योग से विदारित हुई भूमि के भीतर, कभी पर्वत के तट प्रदेश से पतित उज्झरों में, कभी निर्झरों में झरनों में कभी कभी विवरों में- - नदी के तट प्रदेश से बहते हुए जल में कभी ग में, कभी कमल युक्त स्वल्प ( कडयेसुय ) सरोवरों में ( चिल्लले सुय ) कभी कर्दममिश्रित जल में, कभी कटको में ( कडयपल्ललेसु य, ) कभी पर्वत स्थित जलाशयों में, (तडीमु य ) कभी नदीयों के तटों पर ( विडीय) कभी २ छिन्न भिन्न तटों पर ( टंकेसु य कूडेसु य सिहरेस वैताढ्यगिरिनी तजेटीभां घड़ी हाथीलीमोथी वटणाने ( गिरिस य दरीसु य कुहरेय, कंदरासु य, उज्झरेसु य, निज्झरेसु य, विवरेसु य, गङ्गासु य, पल्ललेसु य ) या पर्वत उचर, म्यारे गुझयोनी अहरना पर्वताना अन्तरास ભાગામાં, કયારેક દરાની અદર–પાણીથી વિઠ્ઠી થયેલી પૃથ્વીની અંદર, કયારેક પતના તટપ્રદેશથી પડતા . ઉઝરમાં કયારેક નિર્ઝા (ઝરણાઓ) માં, કયારેક વિવરામાં, કયારેક નદીના કિનારા પાસેના વહેતા પાણીમાં, કયારેક ગર્તામાં, ક્યારેક उभणवाणा नाना ( कडये य ) सरोवरोभा, (चिल्ललेसुय) या अहव वाणा पाणीमां, ज्यारे उडी ( पर्वताना वय्येनी ज्या ) मां, ( कडपल्लले सुय ) म्यारेङ पर्वत उपरना भाशयामां ( तडीसुय ) क्यारे नहीमना नारामा उपर ( विडीय) ज्या छिन्न भिन्न ( लांगी तूटी गयेला ) थयेला डिनारामा उपर
For Private and Personal Use Only