Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८३
नामृतवर्षिणी टीका अ. स. ४१ मेघमुनेही स्तिभववण नम् भावः = परित्यक्तवाल्यावस्थः 'जोन्वणगमणुपत्ते' यौवनकमनुप्राप्तः = संप्राप्ततरुणावस्थः ' जूहवइणा' यूथपती 'कालधम्मुणा' कालधर्मेण कालो=मरणं तलक्षणोधर्मः= पर्यायस्तेन कालधर्मेण मृत्युना 'संजुतेणं' संयुक्ते गजपतौ मृतेसतीत्यर्थः ' सूत्रे सप्तम्यर्थे तृतीया विज्ञेया, तं यूथं स्वयमेव 'पडिवज्जसि ' प्रतिपद्यसे= स्वीकरोषि । ततःखलु हे मेघ ! त्वं वनचरैः निव्वित्तियनामधेज्जे' निर्वर्तितनामधेयः भिल्लादिभिः निर्वर्तितं = निष्पादितं नामधेयं = नाम यस्य सः, यावत्-चतुर्दन्तः = चतुर्दन्तधारी मेरुप्रभः = मेरुप्रभ नामको हस्तिरत्नं 'होत्था' आसीः । कीदृशोऽसौ हस्तीत्याह - 'सरांगपइट्ठिए' इत्यादि । सप्ताङ्गप्रतिष्ठितः सप्ताङ्गानि - चत्वारश्चरणा, शुण्डः, पुच्छं, लिङ्गंचेति, एतानि प्रतिष्ठितानि= यस्य स, तथा, 'तहेव जात्र पडिरूवे' तथैव यावत् प्रतिरूपः = इह यावत्करणेन तुमने धीरे २ (उम्मुक्कबालभावे जोव्वणगमणुपत्ते) बाल्यावस्था का परित्याग कर यौवन अवस्था धारण की बाद में (जहवइणा कालधम्मुगा संजुत्ते णं तं जूहं सयमेव पडिवज्जसि ) यूथपति के काल कवलित होने पर तुमने अपने आप उस यूथ को स्वीकृत कर लिया-अर्थात् तुम उस यूथ के मनोनीत मालिक बन गये । (तए णं तुमं मेहा) । वणयरेहिं निवत्तियनामवेज्जे) इसके बाद हे मेघ ! वनचरों ने वहां तुम्हारा नामसंस्कार किया ( जात्र चउदंते मेरुप्प से हथियणे होत्था) उसमें तुम चतुर्दन्तधारी मेरुप्रभनाम के हस्तिरत्नख्यापित किये गये । (तत्थणं तुमं मेहा ! सगपइट्ठिए तहेव जाव पडिवे) हे मेघ उस पर्याय में तुम्हारे सातों अंग - चारों पैर, शुण्डदण्ड, पुच्छ और लिङ्ग - प्रशस्त थे । यहां 'यावत्' शब्द से' सुमेरुपभ हाथी का जैसा वर्णन ४० वे सूत्र में किया है वैसा ही वर्णन इसका भी जानना भावे जोगमणुपत्ते) माणचलु वटावीने नुवान थया मने त्यार पछी ( जूहऋणा कालधम्मुणा संजुत्त्रेणं तं जूहं सयमेव पडिवज्जसि ) यूथपतिना मृत्यु બાદ તમે પેાતાની મેળે જ તે યૂથના સ્વીકાર કર્યાં એટલે કે તે યૂથના તમે મનેાનીત स्वाभी थह गया. (तए णं तमं मेहा ! वणय रेहिं निवत्तियनामवेज्जे ) त्यार आहे हे भेध ! वनप्राशुओमे तमाशे नाम संसार . ( जात्र चउदंते मेरुप्प भे हस्थिरयणे होत्या) तेभले तुमने यतुर्हत धारषु रनारा भेइअल न भना हस्तिरत्नना ३षभां प्रसिद्ध यों (तस्थणं तुमं मेहा ! सत्संग पट्ठिए तहेब जाव पडिरूवे) હું મેઘ ! તે પર્યાયમાં તમારા સાતે સાત અંગેાચાર પગ, સૂંઢ પૂછ્યું અને લિંગप्रशस्त हुता. अहीं “ यावत् ” शब्दथी यावीसभा (४०) सूत्र प्रभाले न सुभेङ्गअल નામક હાથીના જેવું વણુ ન જાણવુ જોઈએ. ફકત અહીં શ્વેત વણુની જાએ
For Private and Personal Use Only