Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटोका अ.१ स. ४२ मेघमुनेहस्तिभववर्णनम् ४८७ तेन पूर्वसंझि भवस्यैव स्मरणं जायते नत्वसंज्ञिभवस्योति भावः । ततःखलु त्वं हे मेघ ! 'एयमटुं' एतमर्थ-पूर्वभवसम्बन्धिज्ञानलक्षणं 'सम्म' सम्थक् यथावस्थं 'अभिसमेसि' अभिसमेपि अभिजानासि-‘एवं' उक्त प्रकारेण खलु मया 'अईए' अतीते-गते 'दोच्चे' द्वितीये 'भवग्गहणे' जन्मोपादाने जन्मनीत्यर्थः, इहैव अस्मिन्नेव जम्बूद्वीपे द्वीप भारते वर्षे वैतादयगिरिपादमूले यावत् तत्र खलु महान् अयमेतपः अग्निसंभवः अग्निजनितोपद्रवः 'समणुभूए' समनुभूतः सम्यग अनुभवविषयीकृतः। ततः खलु हे मेघ ! त्वं तस्यैव दिवसस्य 'पच्छावरण्डकालसमसि' पश्चादपराह्नकालसमये-सायंकाले इत्यर्थः, 'नियएणं जूहेगसद्धि' निजकेन=स्वकेन यूथेन साधे 'समन्नागए यावि होत्था' समन्वागतश्चाप्यभवत्-एकत्रस्थाने दावानलभयात् हस्तिनी यूथेन है । मार्गण के बाद उपलभ्य स्वरूप की सर्व प्रकार से निर्णय के अभिमुख हुई जो विचार परंपरा है उसका नाम गवेषण है। (तएणं तुम मेहा एयमद सम्म अभिसमेसि-एवं खलु मया अइए दोच्चे भवग्गहणे इहेव जबूद्दीवे २ भारहे वासे वेयडीगरि पायमले जाव तत्थ णं महया अयमेया रूवे अग्गिसंभवे समणुभूए) इसके बाद हे मेघ ! तुम इस विषय को अच्छी तरह जानने लगे के मैंने इससे पहिले के अपने द्वितीय भव में (इससे पहिले की हाथी पर्यायमें) इसी जंबूद्वीप के भारत वर्ष में वैताढयगिरि के नीचे भाग में यावत इस प्रकार का यह अग्निसंभव अग्निजनित उपद्रव--अनुभवित किया है। (तएणं तुमं मेहा! तस्सेव दिवसस्स पच्छावरण्हकालसमयंसि नियएणं जहेण सद्धिं समन्नागए यावि होत्था) इसके बाद हे मेघ ! तुम उसी दिन सायंकाल के समय अपने हथनियों के यूथ के साथ दावानल के भय से एक स्थान पर લભ્ય સ્વરૂપની બધી રીતે નિર્ણય તરફ વળતી જે વિચાર પરંપરા છે તે ગષણ છે. (तएण तुम मेहा ! एयमसम्मं अभिसमेसि-एवं खलु मया अईए दोच्चे भवग्गहणे इहेव जंबूदीवे २ भारहेवासे वेयट्ठिगिरि पायमूले जाव तत्थणं महया अयमेवारूवे अग्गिसंभवे समणुभूए ) त्या२ मा भेध ! तभने सारी રીતે આ વિષયની જાણ થવા માંડી કે હું આના પહેલાંના બીજા ભવમાં આજ જંબુદ્વીપના ભારત વર્ષમાં વિતાવ્યગિરિની તળેટીમાં રહેતું હતું ત્યારે આ જ हा प्र५ अनुम०ये। डतो. (तएणं तुम मेहा ! तस्सेव दिवसस्स पच्छा वरहकालममयंसि नियएणं जूहे ण सद्धिं समन्नागए यावि होत्था) त्या२ पछी है મેઘ ! તમે તેજ દિવસે સાયંકાળના વખતે પિતાના હાથણીઓના ચૂથની સાથે
For Private and Personal Use Only