Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ१ म ४२ मेघमुनेहम्ति भववर्णनम्
४८५ भयः, बहुभिर्हस्तिनोभिश्च यावत् कलभिकाभिश्च सार्धं सपरितः सर्वतःसमन्तात् दिसोदिमि-दिशिविदिशि 'वि पलाइत्था' विलायत लायनं कृतवान् । ततःग्वलु हे मेव ! तं वनदव-धनाग्नि दृष्ट्वा तत 'अयमेयारूवे' अयमेनपः अज्झस्थिए' आध्यात्मिकः श्रात्मान्तर्गतः यावत्-मनोगतः संकल्पः विचारः 'समुपजित्या' समुदपद्यत। कीदृशः स मनोगतः संकल्पः ? इत्याह-'कहिण्यं मन्ने' इत्यादि। कुत्रापि खलु 'मन्ने' मन्ये-जानामि मया अयमेत पोऽग्निसंभवः अनुभूतपूर्वः?=ष्टपूर्वः? इति । हे मेघ ! तब 'लेस्साहि' लेश्याभिःतेजः पद्मशुलपाभिः, 'विसुज्झमाणीहिं' विशुध्यमानाभिः. तेजः प्रभृतिषु निसृषु कयाचिदेकया विशुध्यमानया लेश्ययेत्यर्थः, 'अज्ज्ञवसाणेणं' अध्यवसानेनअध्यवसानं मानसीपरिणतिः, तेन, कीदृशेनाध्यवसानेन ? इत्याह-सोहणेणं' इति शोभनेन-शुद्धिजनकेन, तथा-'सुभेणं' शुभेन=विशुद्रेन परिणामेनजीव परिणत्या, 'तयावरणिजाण कम्माणं' तदावरणीयानां कर्मणां जातिस्मरणाअनेक हाथनियों एवं कलभिकाओं के साथ दिशा विदिशा की और इत. स्ततः परिभ्रमणा करने लगे। इस सत्रमें जो ३ जगह यावत् पद आया है वह ४० वे मूत्र में इस प्रसंग पर किये गये वर्णन का बोधक है। (तएणं तव मेहा! तं वणदवं पासित्ता) बादमे हे मेघ ! उस वन दवाग्नि को देवकर तुम्हें (अयमेयारूवे अज्जथिए जाव समुप्पजित्था) इस प्रकार का यह आध्यात्मिक-मनोगत-विचार उत्पन्न हुआ । (कहिणं मन्ने मए अयमेयारूवे अग्निसंभवे अणुभूयपुब्वे ) मुझे स्मरण आता है कि मैंने कहीं पर इस प्रकार का यह अग्नि का उपद्रव पूर्वमें देखा है । (तब मेहा ! लेस्साहिं विसुज्झमाणीहिं) इस प्रकार के विचार से हे मेघ ! तुम्हारी विशुद्ध लेश्यासे-(सोहणेणं अज्झवसाणेणं) शुद्धि जनक मानसिक परिणति से (तयावरणिज्जकम्माणं खोवसमेणं) तदादरणीय कर्मो के क्षयोपशमसे ઓમાં આમતેમ ફરવા લાગ્યા. આ સત્રમાં જે ત્રણ જગ્યાએ “યાવતુ” પર આવ્યા छ, ते यालीसमां सूत्रमा मावस वनने सूयवना छ. (त एणं तुम मेहा! तं वणदवं पासत्ता) त्या२ मा मे ! हामिन ने तमने (अयमेयारूवे अज्झथिए जार समुप्पन्जित्था) या प्रमाणे माध्यात्मि-मनोगत-पियार हलव्ये! (कहिण्यं मन्ने मए अयमेयारूवे अग्गिसंभवे अणुभूयपुब्वे !) भरे યાદ આવે છે કે પહેલાં કેઈ વખત મેં આ પ્રચંડ અગ્નિદાહ જોયે છે. (તા मेहो ! लेस्साहि विसुज्झमाणीहिं) मा तना क्यिारथी मेध ! ताNS प मे विशुद्ध देश्याथी (सोहणेणं अज्झवसाणेणं ) विशुद्धिन (मानसिक परिणतिथी सुभेणं परिणामेणं) विशुद्धन परिणतिथी (तयावणिज कम्माण
For Private and Personal Use Only