Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
महापर्वतों के होने पर त्रस्त हुए मृगों के अन्य नकुल भुजंगम आदि रूप
अनगारधर्मामृर्षण टोका अ. १ स. ४९ मेघमुनेर्हस्तिभत्रवर्णनम्
४७१
संमिलितेषु केषु एकत्रसंमिलि तेषु इत्याह- 'तत्थमियपस्य सरीसिवेसु त्रस्त मृगसयासरीसृपेषु तत्र त्रस्ताः =भयाकुलाः ये मृगाः, प्रसयाः = धन्यचतुष्पदाः, सरीसृपा:=गोधानकुलभुजङ्गमादयः तेषु संवर्तितेषु इति पूर्वेणान्वयः । सम्मतिइत्यधिकारो वर्ण्यते- 'अवदालियवयण विवरणिलालियग्गजीहे' अवदारितवदविचरनिललिताग्रजः, तत्र - अवदारितम् उद्घाटितं वदनविवरं मुखविलं येन सः तथा, निर्ललिता प्रसारिता अग्रजिया येन सः अत्र पदद्वयस्य कर्मचारयः, तथा, 'महंतु वयपुन्नकन्ने' महातुम्वकितपूर्ण कर्णः = महान्तौ विशाल तुम्बfeat अरघट्टतुम्बाकारौ कृतौ भयव्याकुलत्वात् निश्चलो पूर्ण= सम्पूर्णे कर्णो यस्य सः तथा, 'संकुचियथोरपीवरकरे' संकुचितस्थूलपीवरकरः- संकुचितः=समोटितःस्थूल: पीवरः पुष्टः करः = गुण्डादण्डो येन सः, 'ऊसियलंगूले' उच्छ्रितलाङ्गूल:- उच्छ्रितम् = उवकृतं लाङ्गूलें=पुच्छं येन सः, 'पीणाइयरिसरडियम देणं' पैनाधिकविरसरटितशब्देन तत्र पीनाया=बला( तत्थमियपस यसरीसिवेसु संवट्टिएस ) तथा अपर जंगली जानवर प्रसेयों के एवं गोधा सरीसृपो ( सर्पों ) के एकत्र संमिलित होने (अवदालियवयणविवरणिल्लालिग्गजीहे) तुम मुंह फाडकर जीभ निकाल कर ( महतव य पुन्नकन्ने ) अपने दोनों कानों को अरह की बडी के आकार जैसा कर, अर्थात् भय से व्याकुल होकर उन्हे निश्चल कर (सकुचिय थोरपीवर करे ) स्थूल और पीवर शुण्डा दंड को संकुचित कर ( ऊसियलंगले ) पूँछ को ऊँची कर ( पीणाविरसर डियस देणं) पैनायिक-- दावानल के भय से आकुल होने के कारण अपने समस्त चल को एकत्रित कर किये गये वज्र के निर्दोष थया त्यारे ( तत्थ मिपसयसरीसिवेन संवट्टिएस ) तेभन लयलीत थयेला भृगो जीन्न भंगली प्रणीय असेयो ( भृण विशेष) भने घो, नटुस, साथ वगेरे सरी नृपेो मे स्थाने भेडा थया त्यारे ( अवदालियवयण विवरणिल्ला लियग्गजी हे ) તમે (અહીંથી મેઘકુમાર-હાથીના પર્યાયમાં હતા તેનું વન શરુ થાય છે) માં ફાડીને, જીભ महार अढीने, (महंत तंत्रइय पुन्नकन्ने ) પેાતાના અને કાનને અરધટ્ટ (રેટ) ની તૂખીના આકાર જેવા બનાવીને એટલે કે ભયથી વ્યાકુળ थहने अनाने निश्चल रीने (संकुचियथोरपीवरकरे ) स्थूल भने सुडोज सूंढने साथी (ऊसियलंगूले ) पूंछडीने अथी उरीने (पीणाइय विरस रडियस देणं) चैनायिક–વનના અગ્નિથી ભય પામેલા વ્યાકુળ થઈને પોતાના સમૂહનો બધા હાથી
पर
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only