Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७०
शाताधर्मकथासूत्रे डपकिवसंघेसु' तृष्णावशमुक्तपक्षमकटितजिवातालुकाऽसंपुटित तुण्डपसिसंधेषु, तृष्णावशेन=पिपासावशेन मुक्तपक्षाः शिथिलीकृतपक्षाः अतएव-प्रकटितनितालुका: यहि तजितालुकाःश्रतएव असंपुटिततुण्डाव्यातमुखाः पक्षिसंघाः-पक्षिसमूहा यत्र तेषु 'ससंतेसु श्वसत्सु प्रतिक्षणं श्वासं मुश्चत्सु. ' गिम्ह उम्हउण्डवायखरफरुसचंडमारुयमुक्तणपत्तकयवरवाउलोभमंतदित्तसभंत सावयाउलमिगतण्डाबद्धचिंधपट्ट गिरिवरेसु' ग्रीष्मोष्मोष्णवातवरपरुषचण्ड मारुतशुष्कतृणपत्रकचवरवातोलीभ्रमदीप्तसंभ्रान्तश्वापदाकुलमृगतृष्णाबद्धचिह्नपट्टेषु गिरिवरेषु, तत्र श्रीष्मस्य उष्मा-उष्णता, उष्णपातःचण्डरविकिरणजनित सतापः, खरपरुषचण्डमारुतः अतिकठोरप्रचण्ड पवनः शुष्कतृणपत्र कचवरेाता वातोल्यः वात्या इत्यर्थः भूताल्या' इतिभाषायां, ताभिः भ्रमन्तः इतस्ततः प्रचलन्तः दृप्ता,प्रस्ताः, अत एव सम्भ्रान्तिमुपगता:भ्रान्तिमुपगताः ये श्वापदा:-सिंहादयस्तैः, आकुला:व्याप्ताः, तथा मृगतृष्णाबद्धचिह्नपट्टाः, तत्र मृग तृष्णा-मरीछिका तो बदचिहपट्टः-ध्वजापट्टो येषु ते नथा. ततःपदद्वयस्य कर्मधारयः, तादृशेषु गिरिवरेपु-महापर्वतेषु 'संवट्टिएसु' संवर्तितेषु एकत्र पयडियजिन्भतालय असंपुडियतुंडपक्खिसंघेसु ) तथा पानी के अभाव से पिपासा के वश से शिथिल पंववाले, प्रकटित तालु चिह्नवाले और भुख जिनका कडा हुआ है ऐसे पक्षियों के समूह के (ससंतेसु) प्रतिक्षण श्वास छोडने पर (गिम्ह उम्ह उण्डवायवरफरुस चेडमारुयमुक्कतणपत्तकयवरवाउलोभमंतदित्तसंभंतसावयाउलमिगताहाबद्धचिं. धपट्टसु) तथा ग्रीष्म की उष्णता से, प्रचण्ड मर्य की किरणों से जनित संताव से, अति कठोर प्रचण्ड पवन से, शुष्क तण एवं पत्तों से, व्याकुल होकर, इतस्ततः फिरते हुए विकराल सिहादिक जानवरों से आकुल तथा मृगतृष्णा रूप चिह्नपद से युक्त (गिरिवरेमु) पुडियतुंडपक्खिसंधेसु ) तभ० पाणीना मला त२त्या, शिथिल सुभવા બહાર દેખાતા તાલુ અને જીભવાળા અને જેના માં ખુલ્લા જ છે सेवा पक्षी समूड (ससंतेस) प्रतिक्षा श्वास छ या त्यारे (गिम्ह उम्हउण्डवायखरफरूसचंडमारुय-सुक्कतणपत्तकयवरवाउलीभमंनदित्त संभंतसावयाउल मिगतण्हाबद्धचिंघपट्टेसु) तेभ. नानी भीथा प्र५२ સૂર્યના કિરણેના સંતાપથી, અત્યન્ત કઠોર પ્રચણ્ડ પવનથી સૂકાએલા તૃણ અને પાંદડાઓથી વ્યાપ્ત વ્યાકુળ થઈને, આમતેમ વિચરતા ભયંકર સિંહ વગેરે વન્ય आमाथी त्रस्त ते... भृतय! ३५ यिह्नपथी युद्धत (गिरिवरेसु) भापत
For Private and Personal Use Only