Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
-
शाताबर्मकथाङ्गमने 'कवखडा' ककशा कठोगक्षुरप्रधारावद् असह्या यावत्-इह यावच्छन्देनप्रागाढा%3D महती, चण्डारौद्रा, दुःखा दुखरूपा इतिबोध्यम् । 'दुरहियासा' दुरध्यासा= सोडुमशक्या, "पित्तज्जरपरिगयसरीरे' पित्तज्वरपरिगतशरीरः पित्तज्वरपरिक्रान्तदेहः, 'दाहवकंतिए यात्रि विहरित्था' दाहव्युत्क्रान्तिकश्चापि व्यहरत, तत्र दाहस्य तापस्य व्युत्क्रान्तिरुत्पत्तिर्यस्य सः दाहव्युत्क्रान्तिकः पाप्तपत्र लोष्मकः व्यहरत-व्यचरत् । ततः खलु हे मेघ ! त्वं तामुज्वलां यावत् दुरध्यासां सत्तराईदियं' सप्तरात्रि दिवंसप्ताऽहोरात्रं यावत वेदनां 'वेएसि' वेदयसि-अनुभवसि, 'सवीसं वाससयं' सविंशतिवर्षशतं-विंशत्युत्तरं शतं वर्षाणि परमायुः पालयित्वा 'अदृदुइवसट्टे' आर्त दुवात वशातः, आर्वोमनमादुःखितः, दुःखार्तो देहेन, वशातः इन्द्रियवशेन पीडितः कालमासे कालं. कृत्वा इच मध्यजम्बूद्वीपे 'भारहे वासे' भारते वर्षे दक्षिणार्धभरते गङ्गामहाउत्पन्न हुई। (उज्जला विउलतिव्वा कक्खाड़ा, जाव दरहियासा वित्तज्जरपरिगयसरीरे दाहवक्कंनिए यावि विहरित्था) वहवेदना तीव्रदुःखरूप होने से समस्त शरीर को जला रही थीं, सकल शरीर में तिलमें तेल की तरह व्याप्त थी तीत्र थी-दुःसह थी क्षरे की धार के समान असह्य हो रही थी। बहत अधिक रूप में थी, रौद्र स्वरूप थी तथा दुःखरूप थी। सहन करने के लिये अशक्य थी। तुम उससमय पित्तज्वर से आक्रान्त शरीर बन गये थे प्रबल दाह तुम्हारे शरीरभर में पड रही थी। (तएणं तुमं. मेहा। तं उज्जलं जाब दुरहियासं सत्तरादियं वेयणं वेएसि) हे मेघ!
मने उस उज्ज्वल विपुल यावत् दुरध्यास वेदना को सात दिन रात तक सहन किया (सवीमं बाससयं परमाउं पालइत्ता :अट्ठदुहवसट्टे कालमासे थवा भin. ( उज्जला विउलतिव्वा कक्खडा जाव दुरहियामा पित्तज्जर परिगयसरीरे दाहवर्कतिए यावि विहरित्था) ते वेहना अत्यन्त ४ाय હતી. તેથી તમારા અંગેઅંગ એટલે કે આખા શરીરમાં બળતરા થઈ રહી હતી. જેમ તલમાં તેલ સંપૂર્ણપણે વ્યાપ્ત હોય છે તેમજ વેદના પણ તમારા આખા શરીરમાં વ્યાપ્ત હતી. તીવ્ર વેદના છરાના ધારની પેઠે તમારા માટે અસહ્ય થઈ પડી હતી. તે વખતે તમારું શરીર પિત્તજવરથી આક્રાંત થઈ ગયું હતું તેથી પ્રબળ मजतराथी तभा३ मांगेम वहन। अनुभवी रघु तु. (त एणं तुम मेहा! तं उज्जलं जाव दुरहियासं सत्तराईदियं वेयणं वेएसि) मे ! ते सत्यत દાહ ઉત્પન્ન કરનારી એવી અસહ્ય વેદના તમે સાત દિવસ અને રાત સુધી સહન ४२ता २al. (सवीसं वाससयं परमाउं पालइत्ता अट्ठदुहवसट्टे काल
For Private and Personal Use Only