Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
शाताधा कथङ्गसूत्रे स्वकाद् यूथात् करचरणदन्तमुशमहार: विप्पध्द समाणे परासन विशेषेण पीडितः सन् 'विप्परद्ध' इति देशीयशब्दः 'तं चेव' तदेव 'महदह' महादं 'द्रह'इति भाषाप्रसिद्धं, 'पाणीयं पाएउ पानीयं पातुं 'समोयरेइ' सम वतरति-समागच्छति । अयं भाव:-हे मेघ ! त्वमेकं कलभं करचरण. दन्तादिपहारैविशेषतः पीडित कृत्वा स्वयूथाच्चिरंनिष्कासितवान् स एव कलभः स्तरुणमहागजो भूत्वा तस्मिन्नेव महाहूदे आगमनमार्गेण पानीयपानार्थमुपागतः यत्र पङ्कनिमग्नस्त्वमासीरिति । ततःखलु स कलभः यस्त्वया स्वयूथाञ्चिरनि
काशितः कलभः, संप्रति तरुणावस्थां प्राप्तः स इत्यर्थः त्वां पश्यति दृष्ट्रा तत् पूर्वरं स्मरति' स्मृत्वा 'आसुरुने' आशुरुप्तः आशु शीघ्रकोपपरिमूढबुद्धिः क्रोधपरायणः, 'स्टे' रुष्टः प्रकटितकोपः 'कुविए' कुपितः नदिवारिपूरवत्क्रमशः प्रवृद्धकोपः 'चंडि किए' चाण्डिक्यितः प्रकटितरौद्रस्वरूपः 'मिसिमिसेमाणे' देदीप्यमानः क्रोधाग्निना जाज्वल्यमानः यत्रैव पङ्के बुडितःपूर्व पहारहिं विप्पर समाणे चिरनिज्जूढे गयवर जुवाणए) इसके बाद ही हे मेघ । एक-गज कलभ (हाथी का बच्चा) कि जिसे तुमने बहुतपहिले किसी समय अपने संघ से कर, चरण एवं दंत रूप मुसल के प्रहारों से विशेष रूप में दुःखित करके बाहर निकाल दिया था वही कलभ (हाथीका बच्चा) तरुणावस्थापन हो कर (तं चेव महदं पाणीयं पाएउं समोघरेइ) उसी तालाब पर पानी पीने के लिये उतरा-आया। (तएणं से कलभए तुम पासइ) उसने वहां कीचड में फंसे हुए तुम्हें देखा-(पासित्ता तं पुव्व वेरं समरइ) देखकर उसे अपने पहिले का वैरभाव स्मृत हो आया (समरित्ता आसुरत्तो ? कुविए चंडिक्किए मिसिमिसेमाणे जेणेय तमं तेणेव उवागच्छइ) पूर्व वैर के स्मृत होते ही वह शीघ्र ही कोप से एगे सयाभो जूहाओ करचरणदंतमुसलप्पहारेहि विपरद्धे समाणे चिर निजूढे गयवरजुवाणए) त्या२ मा भेध ! धमत ५i IS सभये પિતાના યૂથમાંથી કર-ચરણ અને દંત રૂપ મૂસળના પ્રહારોથી સવિશેષ પીડિત કરીને તમે બહાર કાઢી મૂકેલું એવું એક હાથીનું બચ્ચું (ગજ કલભ) કે જે અત્યારે बुवान ५ गयु तु. (तं चेव महदहं पाणीयं पाएवं समोयरेइ) ते सरी१२मां पाणी पीचा माव्यु. (तएणं से कलभए तुमं पासइ) तेरे हवमा भूपासे तमनन या. (पसित्ता तं पुबवेरं समरइ) ने तानी सथे। तेने परसांना भावनी वात री या भावी 5. (समरिता आसुरतो रुटे कुविए चंडिकिए मिसिमिसेमाणे जेणेव तुमं तेणेव उपागच्छइ) पक्षांना वेनी
For Private and Personal Use Only