Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधमकथासत्रे भाण्डापकरणं गृहीत्वाऽसौमेघमुनियत्रैव श्रमणो भगवान महावीरस्तत्रयोपागच्छति श्रमण निग्रन्थहस्तसंघटादिजनितखेदेन विचलितसंयमाराधननिश्चयं पुनरपिगृहस्थावासनिवासाङ्गीकारविचारं च निवेदयितुं समायातीत्यर्थः। उपागत्य त्रि. कृत्वः आदक्षिणां करोति कृत्वा वन्दते भगवन्तं स्तौति नमस्थति पश्चाङ्ग नमनपूर्वकं प्रणमति, वन्दित्वा नमम्यित्वा या रत् पयुषास्ते सेक्ते ॥मू० ३९॥
__ मूलम्-तएणं मेहाइ समणे भगवं महावीरे मेहं कुमारं एवं वयासी से णूणं तुमं मेहो ! राओ पुव्वरत्तावरत्तकालसमयंसि सम
हिं निग्गंथेहिं वायणाए पुच्छणाए जाव महालियं च णं राई णो संचाएसि मुत्तमवि अच्छि निमिलावेत्तए, तएणं तुभं महा! इमे एयारूवे अज्झथिए समुपजित्था-जया णं अज्झथिए समु. पज्जित्था-जया णं अहं अगोरमझे वसामि तया णं मम समणा निग्गंथा आढायंत्ति जाव परियाणंति, जप्पभिइं च णं मम समणा णो
आढायंति जाव नो परियाणति अदुत्तरं च णं मम समणा णा आढायंति जाब परियाणंति, पव्वइए, तप्पभिई चणंमुंडे भवित्ता अगाराओ अणगारियं पव्वइए, तापभिई च णं मम समणा णो आढा. पाउप्पभायाए मुविमलाए जाव तेयसा जलंते जेणेव समणेभगवं महावीरे तेणामेव उवागच्छइ) ममाप्त कर फिर वे प्रातः कालः होते हा हर्य के उदित होने पर जहां श्रमण भगवान महावीर थे वहां गये। (उवागच्छित्ता तिक्सुत्तो आयाहिणपायाहिणं करेइ, कारत्ता वंदइ नमसइ वंदित्ता नभंमित्ता जाच पज्जुवासइ) जाकर उन्होंने तीन बार प्रभु का आदक्षिण प्रदक्षिण पूवक बंदना कर नमस्कार कया-वंदना नमस्कार करके फिर उनकी सेवा करने लगे।।।मत्र ३९॥ मा भुश्वीथी ५सा२ ४२१. (खवित्ता कल्लं पाउपभायाए मुविमलाए रयणीए जाव तेयसा जलंते जेणेव समणे भगवं महावीरे तेणामेव उवाજઈ૬) પસાર કરીને સવાર થતાં જ સૂર્યોદય થતાં જ્યાં શ્રમણ ભગવાન મહાવીર Sat, cli mया. ( उवागच्छित्ता तिवखुत्ता आधाहिणपायाहिणं करेइ, करिना बंदइ नमसइ वंदित्ता नमंसित्ता जाव पज्जुवासइ) त्यां ने तेथे र વખત પ્રભુની આદક્ષિણ પ્રદક્ષિણ પૂર્વક વંદના કરી અને નમસ્કાર કર્યા. વંદના અને નમસ્કાર કરીને પછી તેમની સેવા કરવા લાગ્યા. એ સૂત્ર “૩૯”
For Private and Personal Use Only