Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
স্নানঘন কথা श्रयः खलु मम कल्ये-द्वितीयदिवसे प्रादुःप्रभातायां रजन्यां श्रमण भगवन्तं महावीरम् आपृच्छश पुनरपि अगारमध्ये आवस्तुम-निवासं कर्तुम्, इति कृत्ला, एवं संप्रेक्षसे विचारर्यास संप्रेक्ष्य ‘अदुहवसदृमाणसे' आर्त-दुःखार्तम्-आर्त ध्यानोपगतं, दुःखात दुःखपीडितं, वगात-नवदीक्षितत्वेन साधुहस्तसंघट्ट नादिरूपान् परीषहान् सोदमसमर्थत्वात् खेदवशेन आत-व्याकुलं मानसं यम्य सः, संयमपालने विचलितचित्त इत्यर्थः, याबद रजनी क्षपयसि, क्षपयित्वा प्रभाते जाते सूर्योदयानन्तरं यत्रैवाहं तत्रैव हव्य-शीघ्रम् आगतःअसि, अथ नूनं हे मेघ ! एप अर्थःसमर्थः ? 'हन्त' इति उक्तार्थस्वीकारबोधकमव्यम्, हे भगवन् ! अयमर्थः समर्थः, इन्युत्तरमदायि मेवेन । अथ मेघमुनि संयमार धने स्थिरीकर्तुं तस्य पूर्वतृतीय भवं वर्णयन भगवानाह-एवं खलु मेहा' इत्यादि । हे प्रत्युत ये श्रमण निर्ग्रन्थ रात्रि में वाचना आदि के निमित्त जब आते जाते हैं तो इनमें से कितनेक माधजन मुझे अपने चरणों की धूलि से धूसरित करते हैं (तं सेयं खल मम कल्लं पाउप्पभयोए रयणीए समणं भगवं महावीरं आपच्छित्ता पुणरवि अगारमझे आवसित्तए त्तिकटु एवं संवेहेसि ) तो अब मैं रजनी के प्रभात प्राय होने पर श्रमण भगवान् महावीर से पूछकर पुनः अगारावस्था संपन्न हो जाऊ-इसी में मेरी भलाई है इस प्रकार तुमने विचार किया है और ( संपेहित्ता अट्ठदुहवसहमाणमाग से जान रयणि खवेसि--ववित्ता जेणामेव अहं तेणा मेव हव्वमागए ) ऐसा विचार कर आतं दःखार्त एवं वशात मन होकर तुमने रात्रि को समाप्त किया है और प्रभात होते ही तुम जल्दी से मेरे पास आये हो--( से जाणं मेहा ! एस अट्टे समढे. हंता अटे समझे, પ્રત્યુત (ઉલટા) આ શ્રમણ નિગ્રંથે રાત્રિમાં વાચના વગેરેને માટે અવર જવર કરે છે, તે એમનામાંથી કેટલાક સાધુઓ મને પિતાના પગની ધૂળથી ધૂળ યુકત કરે છે. (तं सेयं खलु मम कल्लं पप्पभयाए रयणीए समणं भगवं महावीर आपुच्छित्ता पुणरवि अगारमज्झे आवसित्तए त्तिकटु एवं संपेहेसि ) ते હવે સવાર થાય ત્યારે શ્રમણ ભગવાન મહાવીરની આજ્ઞા મેળવીને ફરી હું અગારાવસ્થા સંપન્ન થઈ જાઉં આમાં જ મારું હિત છે. આ રીતે તમે વિચાર કર્યો छ भने ( संपेहित्ता अहवसट्टमाणमोणसे जाव रयणि खवेसि--खवित्ता जेगामेव अहं तेणामेव हव्यमागए ) २॥ शते विया२ ४शन मात, दुपात અને વશાત મનવાળા થઈને તમે રાત્રિ પસાર કરી છે. અને પરોઢ થતાં જ જલદી तभे भारी पासे मा०या छ।. ( से मेता ! एस अह्र समठे, हता अट्टे
For Private and Personal Use Only