Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४५
अनगाधममृीटाका. अ. १ सू० ३९ मेघमुनेरार्त्त ध्यानप्ररूपणम् 'पुच्छणाए' प्रच्छनायै प्रच्छना = पठितम्रत्रादौ शङ्कायां गुरुसमीपे प्रश्न:, तदर्थं 'परियणा' परिवर्तनायै- परिवर्तना=पूर्वाधीतस्य सूत्रादे कालान्तरेषु अविस्मरणार्थमावृत्तिकरणं तदर्थ, 'धम्माणुजोगचिंताएय' धर्मानुयेागचिन्ता यैच, तत्र धरति दुर्गतौं पतन्तं पाणिनं इति धर्मः = श्रुतचारित्रलक्षणः तस्य अनुयोगो= व्याख्या तस्य चिन्ता = विचारः तस्यै च पुनः 'उच्चारस्स' उच्चाराय मलोत्सर्जनाय 'पासत्रणस्स' प्रस्रवणाय प्रस्रवण = लघुशङ्का तस्मै 'अगच्छमाणा' अतिगच्छन्तः=प्रविशन्तः 'निरगच्छमाणा' निर्गच्छन्तः = निःसरन्तः 'अप्पेगड्या' अपये के केचन साधव इत्यर्थः 'अनि' अपि निश्चयेन मेघकुमारं 'हत्थे हिं' हस्तैः 'संघ ंति' संघयन्ति परस्परं वाचनादि करणारे हस्तसंचालनेन संघ कुर्वन्ति, एवं 'पाएहि' पादैः = चरणैः संघट्टयन्ति 'मीसे' शीर्षे = मस्त के करने के निमित्त पठित सूत्र आदि के विषय में उपस्थित हुई शंका की निवृत्ति के निमित्त पूर्वाधीत सूत्रादिक की कालान्तर मे विस्मृति न हो जावे इसलिये उसकी आवृत्ति करने के निमित्त, दुर्गति से पडते हुए जीवों की रक्षा करने वाले धर्म की व्याख्या का विचार करने के निमित्त, उच्चार करने के निमित्त, तथा लघुनीत करने के निमित्त आने जाने लगे । (अप्पेगइया) इन में से कितनेक साधुजन उस मेघकुमार को परस्पर वाचनादि करने के अवसर पर (हत्थे हिं संघट्टयंति) हाथो से छू लेते ( पाएहि ) कितने पैरों से छू लेते, कितनेक (सीसे पोट्टे कार्यसि) उसे मस्तक में कितनेक पेटमें और कितनेक शरीर में छू लेते । अर्थात् जब वहां हो कर वे साधुजन निकलते और आते तो कितनेक साधुओं के हाथों का उससे संघट्टन हो जाता कितनेक के पैरों का उसके मस्तक में पेट
સૂત્રાક્ષરાને ગ્રહણ કરવા માટે, ભણેલા સૂત્ર વગેરેની બાબતમાં ઉદ્ભવેલી શંકાએની નિવૃત્તિ માટે, પહેલાં ભણેલાં સૂત્ર વગેરેની કાલાન્તરમાં પણ વિસ્મૃતિ ન થાય એટલે તેની આવૃત્તિ કરવા માટે, ખરાબ હાલતમાં મૂકાઈ ગયેલા જીવાની રક્ષા કરનાર ધર્મની વ્યાખ્યાના વિચાર કરવા માટે, ઉચ્ચાર કરવા માટે તેમજ सघुनीत रवा भाटे यावन्न ४२वा साग्या. • ( अप्पेगइया) समांथी डेंटलाई साधुमा भेधठुभारने वांयन वगेरे खाना वमते ( हत्थेहिं संघट्टयंति ) हाथ वडे स्पर्श उरता, ( पाएहिं ) डेंटला या वडे स्पर्श उरता, उटवाउ ( सीसे पोट्टे कार्यसि ) સાધુએ તેને માથાના કેટલાક પેટના અને કેટલાક શરીરને સ્પર્શ કરતા હતા. એટલે કે ત્યાં થઈને તે બધા સાધુએ બહાર નીકળતા અને મહારથી અન્દર આવતા તે વખતે કેટલાક સાધુઓના હાથેા તેની સાથે અથડાતા હતા. કેટલાક સાધુઓના पण तेना भाथानी साथै, पेटनी साथै मने शरीरनी साथै मथडाता हुता. (अप्पे
For Private and Personal Use Only