Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणीटीका अ.१स. ३९ मेघमुनेरात ध्यानप्ररूपणम् ४४७ हृदि स्थापितः, प्रार्थितः अभिलाषा विषयीकृतः, कल्पितः विविधकल्परूपः मनोगतः संकल्पः निश्चयरूपेण स्मृतिपथे निर्धारितः एतादृशा विचार: 'समुप्पज्जित्था' समुदपद्यत-समुत्पन्न:-एवं खलु अहं श्रेणिकस्य राज्ञः पुत्रः पारिण्या देव्या आत्मजः मेघः मेघकुमार-नामाम्मि यावद् उदुम्बरपुष्यवत 'सवणयाए' श्रवणेऽपि दुर्लभः किंपुनदर्शने, 'ते' तत् 'जया' यदा ‘णं' खलु अहम् अगारमध्ये गृहमध्ये बसामि-न्यवसं तदा खलु 'मम' मां श्रमणा निर्ग्रन्थाः 'आढायंति' आद्रियन्ते 'कृतपुण्याय' मितिमन्यमाना मामाहतवन्तः, परिजानन्ति धर्मपरायणेोऽयमिति परिज्ञातवन्तः, 'सकारेंति' सत्कुर्वन्ति-विनी. संकल्प चिन्तित तथा जो अभिलाषा का विषय भूत होता है वह संकल्प पार्थित, और जो विषय कल्पना रूप होता है वह संकल्प कल्पित कहलाता है निश्चयरूप से स्मृति पथ में निर्धारित किया गया जो संकल्प होता है यह मनोगत संकल्प कहलाता है। (एवं खलु अहं सेणियस्स रन्नो पुत्ते धारिणीए देवीए अत्तए मेहे जाव सवणाए) मैं श्रेणिक राजा का पुत्र एवं धारिणीदेवी का आत्मज हूँ-मेरा नाम मेधकुमार है, मैं उन्हें नाम से भी उदंबर पुष्प के समान सुनने के लिये जब दुर्लभ था-तो फिर मेरे दशन की बात ही क्या थी। (तं जयाणं अहं अगारमज्झे वसामि तया णं मम समाणा णिग्गथा आढायंति, परिजाणंति, सक्कारेंति सम्माणेति) में जिस समय घर में रह रहा था उस समय श्रमण निग्रन्थ 'यह बहुत पुण्यात्मा है' इस तरह से मेरा आदर करते थे। 'यह धर्म सेवन में बहुत परायण है' રૂપમાં હદયમાં ધારણ કરવામાં આવે છે, તે સંકલ્પ ચિંતિત. તેમજ જે અભિલા પાને વિષય હોય છે તે સંકલ્પ પ્રાથિત અને જે ઘણી કલ્પનાઓના રૂપમાં ઉત્પન્ન હોય છે, તે સંકલ્પ કલ્પિત કહેવામાં આવે છે. સ્મૃતિમાં નિશ્ચિતપણે ધારણ કરેલે
४८५ मनोगत ६५ ४वाय छ. ( एवं खलु अहं सेणियस्स रन्नो पुत्ते धारिणीए देवीए अत्तए मेहे जाब मवणाए ) हुँ शुलना पुत्र भने ધારિણી દેવીને અંગજાત છું. મારું નામ મેઘકુમાર છે. હું જ્યારે ઉદંબરના પુષ્પની જેમ તેમના માટે નામથી પણ સાંભળવામાં દુર્લભ હત–ત્યારે મારા દર્શનની તે वात थी ४२वी ? (तं जयाणं अहं अगारमज्ञ सामि तयाणं मम समणा णिग्गंथा आढायंति परिजाणंति, सरकारेंति सम्माति) हुँन्यारे ५२मां રહેતું હતું ત્યારે શ્રમણ નિગ્રંથ આ માટે પુરાત્મા છે” આ રીતે મારો આદર કરતા હતા. “આ ધર્મ સેવામાં બહુ જ પરાયણ આ રીતે મને જાણતા હતા. “આ બહુ જ નમ્ર છે” આમ જણીને મારે સાર કરતા હતા. આ સદૂગુણેથી
For Private and Personal Use Only