Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टाका अ.१.३२ मेघकुमारदीक्षोत्सव निरूपणम्
सुरभिणा गंधोदेणं णिक्क हत्थपाए पक्खालेह सेयाए चउप्फालाए पोत्तीए मुहं बंधेता मेहस्स कुमारस्स चउरंगुलवजे क्खिमणपाउग्गे अग्गके से कप्पेहि ॥ सू० ३२ ॥
टीका- 'तएण से मेहे राया' इत्यादि । ततःखलु स मेघो राजा जातः । महा यावद् विहरति= अवतिष्ठते । ततः खलु तस्य मेघस्य राज्ञो मातापितरौ एवमवादिष्टाम् भण-कथय, हे जात ! 'किं दलयामो' किंदद्मः = किं तव स्वायत्तं कुर्मः, 'किं पयच्छामो' किं प्रयच्छामः किं तव प्रियतरं वितरामः, 'किं वा ते हिय इच्छिए' किं वा ते हृदि इष्टं किं तव पुण्यवतो मनोभिलषितं 'सामत्थे' सामर्थ्य मंत्रणापर्यालोचनं विचार इति यावत् 'सामत्थे' इति देशीयः शब्दः यन्मनसि वर्तते तन्निःशङ्कं ब्रूहि इत्यर्थः । ततः खलु स मेघो राजा मातापितरौ एवमवदत्हे मातापितरौ इच्छामि खलु 'कुत्तियावणाओ' कुत्रिकापणतः कूनां स्वर्ग
३७९
'तरण से मेहे राया' इत्यादि
टीकार्थ - (तरण से मेहे राया) राज्याभिषेक होजाने के बाद मेघकुमार अब राजा बन गये । (तएणं तस्स मेहस्स रन्नो अम्मापियरो एवं वासी ) तत्र मेघकुमार राजा के माता पिताने उनसे ऐसा कहा - ( भण जाया कि दलयामो किं पयच्छामो किंवा ते हियइच्छिए सामत्थे ) हे पुत्र ! कह तुम्हें क्या देवें । तुम्हें ऐसी कौनसी प्रियतर वस्तु है जिसे हम तुम्हें वितरित करें। कहो तुम्हारे मन में क्या इष्ट है -- शंका मत करो -- निःसंकोच होकर हमें कहो ( तरणं से मेहे राया अम्मापियरो एवं यासी) माता पिता की इस बात को सुनकर मेवकुमार राजाने उनसे ऐसा कहा -- ( इच्छामिणं अम्मयाओ कुत्तियावनाओ रयहरणं पडिग्गहं
For Private and Personal Use Only
'तएण से मेहे राया' इत्यादि
अर्थ - (तपणं से मेहेराया ) राज्याभिषेउना उत्सव पछी क्यारे भेघकुमार शब्द था गया. (तरणं तस्स मेहस्स रन्नो सम्मापियरो एवं वयासी) त्यारे भेधकुमार बनना भातापिताये तेभने उ उ ( भण जाया कि दलयामो किं पयच्छामो किंवा ते हियइच्छिए सामत्थे ) डे पुत्र ! मोडो अभे तभने शु આપીએ. એવી કઇ સૌથી પ્રિય વસ્તુ છે કે જે અમે તમને આપીએ. ખેલે तभाश भनभां शु ईष्ट छे. शन पुरो, निःस यो अमने उडो (तरणं से मेराया अम्मापियरो एवं वयासी) भातापितानी या वात सांलजीने भेधकुमार रामो तेभने उ ( इच्छामि णं अम्मयाओ कुहियावणाओ