Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२३
अनगारधर्मामृतवर्षि टीका अ. १. ३५ मेघकुमारदीक्षोत्सवनिरूपणम् तन्मध्ये | यद्वा - देवसिद्धिमध्ये-कम शेषे देवमध्ये, कर्मणः क्षये सिद्धिमध्ये बस' इत्यर्थः । 'हिणाहि राग दोस मल्ले' निजहि = नाशय रागद्वेषमल्लौं, रोगद्वषरूपौ मलौ, 'तवेणं' तपसा 'धितिधणिए' धृतिधनिकः - धृतिरूपधनवान्, 'बद्धकच्छे' बद्धकच्छः- बद्धः - कच्छः - कटिपदेशो येन स त्वं सोत्साहःसन् 'मद्दाहि य - भट्टकम्मसत्त' मर्दय क्षपय च अष्टकर्मशत्रून कर्माणि शत्रव इत्र आत्मगुणविघातकत्वात् इति कर्मशत्रवस्तान, 'झाणेणं उषणं रुकेगं अप्पमतो' ध्यानेन उत्तमेन शुक्रेन अप्रमत्तः = निद्राविकथादि प्रमादवर्जितः सन् 'पावय' प्राप्नुहि 'वितिमिरमणुतरं केवलं नाणं' वितिमिरम् - विगतं तिमिरम्-अज्ञानान्धकारो यस्मात् तत्, 'अनुत्तरं - नास्त्युत्तरं - पधानं यस्मात् तत्, केवलं केलाख्यं ज्ञानं, प्राप्नुहि इति पूर्वेण सम्बन्धः । गच्छ य मोक्खं परमपयं सासयंच अगलं' गच्छ च मोक्षं=परमपदं शाश्वतं मकलकर्मक्षयलक्षणं कीदृशं मोक्षम् इत्याह'परम' इत्यादि । परमपदं दुःखरहितत्वात् सर्वोत्कृष्टं स्थानं शाश्वतं प्रतिक्षणसत्तास्थानात् द्रव्यार्थतया नित्यम् । अचलं = स्थिरं ततो निवृत्त्यभावगत, बस । (हिणा हिरागदोस मल्ले ) तुम रागद्वेष रूपी मल्लों को हटाओ ( तवेणं धितिषणिए बद्धकच्छे महाहि य अटुकम्मसत्तू ) तुम तपस्या के द्वारा धृतिरूप धन को धारण करते हुए बड़े उत्साह के साथ आठ कर्म रूप श्रात्म शत्रुओं को नष्ट करो। झाणेणं उत्तमेणं सुक्केणं अप्पमत्ता वितिमिर मणुत्तरकेबलनाणं पावय ) उत्तम शुक्ल ध्यान के प्रभाव से तुम निद्रा विकथा आदि प्रमाद से वर्जित होते हुए जिस से अज्ञान रूप अन्धकार नष्ट हो जाता है और जो अनुत्तर है--सर्व प्रधान है ऐसे केवल ज्ञान को प्राप्त करो । ( अयलं सासयंच परमपयं मोक्खं गच्छ्रह ) तथा अचल - स्थिर शाश्वत - द्रव्यार्थिकनय की अपेक्षा से प्रतिक्षण सद्भाव रूप ऐसे दुःखवर्जित सर्वोकृष्ट स्थान रूप मुक्तिपद को प्राप्त करो । तभे सिद्धनी वय्ये वास असे ( नियणाहि रामदोसल्ले) तभे रागद्वेष ३५ भणो ने नष्ट ४रो ( तवेणं धितिघणिए बद्धकच्छे मद्दाहि य अद्वकम्म सत्तू ) તમે તપ દ્વારા શ્રૃતિ રૂપી ધનને ધારણ કરતાં બહુજ ઉત્સાહની સાથે આઠ કેમ ३५ आत्म शत्रुमोनो विनाश उसे ( झाणेणं उत्तमेणं सुक्केणं अप्पमत्तावितिमिरमणुत्तरं केवल नाणं पावय) उत्तम शुलध्यानना अलावथी तभे निद्राવિકથા વગેરે પ્રમાદ રહિત થઈને અજ્ઞાન રૂપી અંધારાને નષ્ટ કરનારા અનુત્તર सर्व प्रधान ठेवणज्ञानने भेजवा. ( अगलं सासयं च परमपयं मोक्त्वं गच्छह) तेभन मयण ( स्थिर ) शाश्वत द्रव्यार्थिनयनी कोपेक्षाथी प्रतिक्षण सहूलाव ३५
For Private and Personal Use Only