Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ१मू ३८ मेघकुमारदीक्षोत्सवनिरूपणम्
४३३
शोभितमुखः कक्षाबलम्बितरजोहरणः अन्यान्यपि साधूपकरणाने ययाकल्पं पात्रादीनि गृहीत्वा मेघकुमार स्वयमेव 'पंचमुट्ठिय'पंचमुष्टिकं लोच-तत्र पञ्चमु टयो यस्य स पंच मुष्टिकः तं लोच-शिरः केशोत्पाटनं 'करेइ'करोति-पञ्चभिमष्टिभिः करणभूताभिः शिरसि पश्चधा विभक्तानां लुश्चनोय केशानामुत्पाटनं न तु पञ्चभि मुष्टिभिः पञ्चचारैरेव समग्रकेशोत्पाटनसम्भव इति भावः। लाच कृत्वा यत्रैव श्रमणो भगवान् महावीरत्रतत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणपदक्षिणां करोति कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवदत् । 'आलिनेणं भंते ! लोए' हे भदन्त ! हे भगवन् ! आदतः दुःखाग्निना ज्वलितः खलु अयं लोकः बाल्ये आधिव्याधि परसर्वाभरणादि उतार कर, गृहस्थवेष का परित्याग कर मुनिवेष अंगीकार कर मु य वस्त्रिका बांधकर कक्षा में रजोहरण अवलंबित कर तथा और भी साधु क गोग्य पात्रादि उपकरण लेकर अच्छी तरह मुनि दीक्षा से युक्त हो गये तब उन्होंने अपने केशों का अपने आप अर्थात् अपने हाथों से पच मुष्टि लोच किया (करिता जेगामेव समणे भगवं महावीरे तेणामेव उवागच्छद) केश लुंचन कर फिर वे जहां श्रमण भगवान महावीर विराजमान थे वहां गये (उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिण करेइ) वहां जा कर उन्होंने उनकी-श्रमण भगवान महावीर की-तीन चार आदक्षिण प्रदक्षिणा करके उन्हें सविधि वंदना नमम्कार किया। वंदना नमस्कार करने के बाद फिर वे प्रभु से इस प्रकार कहने लगे (अलित्तेणं भंते लोए) हे भदंत । यह लोक दुःखरूपी अग्नि की ज्वोला से जल रहा है-बाल्यावस्था में यहाँ મુનિવેષ સ્વીકારીને મેં ઉપર સદરકમુખવસ્ત્રિકા બાંધી કાખ બગલમાં રજોહરણ ધારણ કર્યું, તેમજ બીજી પણ સાધુઓને માટે ગ્ય એવા પાત્ર વગેરે ઉપકરણો લઈને સારી રીતે મુનિ દીક્ષાથી યુકત થઈ ગયા ત્યાર બાદ તેમણે પોતાના દેશનું पोतानी भेणे ०४ ५य भुष्टि दुयन यु. ( करित्ता जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ) श दुयन पछी भेषमा२ ज्या श्रमाय भगवान भावी२ ता या गया. ( उवाईच्छत्ता समणं भगवं महावीरं तिक्खुत्तो आया. हिणं पयाहिण करेइ) त्यो ने भेभारे श्रम मावान महावीरनी ऋण વખત આ દક્ષિણ પ્રદક્ષિણ પૂર્વક તેમને સવિધિ વંદન અને નમસ્કાર કર્યા. વંદના અને नभ७२ ४. ६ ते श्रम लगवान महावीरने वा साया (अलित्तेण लोए) હે ભદંત! આ સંસાર દુઃખ રૂપી અગ્નિની જવાળાઓમાં સળગી રહ્યો છે. બાલ્ય અવસ્થામાં અહીં બધા આધિ, વ્યાધિ, પરવશતા વગેરે દુઃખોને અનુભવ દરેક प्राशी ४२ छ. (पलिशेण भते लोए) यानीमा म त मागतृष्णा अने प्रियना ૫૫
For Private and Personal Use Only