Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ.१सू. ३८ मेघकुमाग्दीक्षोत्सवनिरूपणम्
४१
जाया' पराक्रमितव्यं हे जात । तप, संयथेषु पराक्रमः वर्तव्यः हे पुत्र 'अस्मि च णं अतु नो पमाए यचं अस्मिंश्च खलु अर्थ ज्ञानादिरत्नत्र ये, न प्रमादयितव्यं, प्रमादो न कर्तव्यः, अन्हं पि णं एमेव मग्गे भाउ' अस्माकमपि ग्दल एवमेव मार्गो भवतु 'एमेव' एवमेव अमुना प्रकारणेव 'मग्गो' मार्गः कर्मरजः प्रक्षालनलक्षणो भवतु जायतां 'त्तिकः' इति कृत्रा एवमुक्त्वा मातापितरौ भगवन्तं वदित्वा नमस्यित्वा स्वस्थानं गतौ ॥ ३७॥
मूलम्-एएणं से मेहे कुमारे सपमेव पंचमुट्रियं लोयं करे करित्ता. जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पया हणं करेड़ करित्ता वंदइ नमसइ वंदित्ता नमंसित्ता, एवं वयासी-आलित्तेणंभंते ! लोए पलित गंभंते! लोए, आलित्तपलित्त णं ते लोए, जराए मर. णेण य, से जहाणामए केई गाहावई अगारंसि झियायमाणंसि जे तत्थ भंडे भवइ अप्पभारे मोल्लगुरुए तं गहाय आयाए एगंतं अव कमइ, एस मे णिस्थारिए समाणे पच्छापुरा हियाए सुहाए खेमाए
कभी प्रमाद के आधीन मत बनना। हमलोगों के लिये भी यही माग होवे। हमलोग भी इसी प्रकार से कर्मरज प्रक्षालन रूप इस दोनों ही मार्ग के अनुयायी बनें । ऐसा कहकर माता पिता श्रमण भगवान को वंदना नमस्कार कर अपने स्थान को चले गये। ॥मूत्र ३७॥
માટે પણ એજ માર્ગ શેષ જીવન માટે પ્રશસ્ત થાઓ. એટલે કે અમે પણ આ પ્રમાણે જ કમરજપ્રક્ષાલન રૂપ આ માર્ગને અનુસરનારા થઈએ. આમ કહીને માતાપિતા બન્ને ભગવાનને વંદન અને નમસ્કાર કરીને પોતાના સ્થાને પાછાં ફર્યા. સૂત્ર ૩૭
For Private and Personal Use Only