Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
ज्ञाताधर्म कथासूत्र 'हंता परीसहचमुणं' परीषहचमुं-परीषहसेनां खलु 'हंता' विनाशको विजेता भव। किंभूतः सन् इत्याह-'अभीओ परीसहोवसग्गाणं' अभीत:-भयरहितः परीपहोपसर्गाणाम्, तत्र परीषहाः-क्षुधादयो द्वाविंशतिलक्षणाः, उपसर्गाः देवादिकृता-उपद्रवाः तेषाम्, हे स्वामिन् ! 'धम्मे' धर्मे श्रुतचारित्रलक्षणे, 'ते' तव 'अविग्धं' अविघ्नं विघ्नोभावो भवतु 'त्तिक' इतिकृत्वा एवमुक्त्वा पुनःपुनः वारं वारं 'मंगल जय२ सई मंगलमयजयजयशब्दं 'पउंजंति' प्रयुञ्जते। ततःखलु स मेघकुमारः राजगृहस्य नगरस्य मध्यमध्येन निर्गच्छति निर्गत्य यत्रैव गुणशिलकं चैत्यं तत्र उपागच्छति उपागत्य पुरुषसहस्रवहिन्याः शिविकातः प्रत्यवरोहति अवतरतीत्यर्थः । सू० ३६॥ (परीसहचमुणं हंता, परीसहोवसग्गाणं अभीओ, धम्मे ते अविग्धं भाउ) तुम परीषहों की सेना, के विजेता बनो, परीषहों क्षुधा आदि २२ परीषहों के और देवादि कृत उपद्रवरूप उपसर्गों के भय से तुम सदा निर्मुक्त रहो-श्रुतचारित्ररूप धर्म में तुम्हें किसी भी प्रकार का विघ्न न आवे (ति कटु पुणो २ मंगल जय २ सदं पउंजंति ) इस प्रकार कहकर उन सबने मंगलमय जय २ शब्दों का प्रयोग किया ( त एणं से मेहे कुमारे रायगिहस्स नगरस्स मज्झं मज्झेणं निगच्छइ) इस प्रकार लोगों के आशीर्वादों से सजाया गया वह मेघकुमार राजगृह नगर के ठीक बीचोंबीच होता हुआ निकला। और (निगच्छित्ता ) निकलकर (जे
व गुणसिलए चेहए तेणामेव उवागच्छइ ) जहाँ गुणशिलक चैत्य उद्यान था वहां पर पहुँचा । ( उवागच्छित्ता पुरिससहस्मवाहिणीभी मेवा दुः५ २डित श्रेष्ठ भुठित पहने मेवो. (परिसहचमणं हंता परीसहो. वसग्गाण अभीओ धम्मे ते अविग्धं भवउ ) तम परीपड ३५. सेनाना વિજેતા થાઓ, ભૂખ વગેરે બાવીસ પરીષહ અને દેવ વગેરેના ઉપદ્રવ-ઉપસર્ગોના ભયથી તમે સદા મુકત રહે. શ્રુત ચારિત્ર રૂપ ધર્મમાં તમને કોઈ પણ જાતનાં विघ्न न न. (त्ति कट्ट पुणो पुणो मंगलं जय जय सदं पउंति) या प्रमाणे डीन ते अधासाये मगसमय य य श हो अथ्यार्या. (तएण से मेहेकुमारे सय गिहस्स नगरस्स मज्यं मज्झणं निग्गच्छइ ) ॥ प्रमाणे લકોના આશીર્વાદ મેળવે મેઘકુમાર રાજગૃહનગરની ઠીક વચ્ચે થઈને પસાર थयो भने (निगच्छित्ती) ५२ थने (जेणेव गुणसिलए चेइए तेणामेव उवागच्छइ ) ज्यां गुशिन चैत्य तु त्यां पडयो: ( उवागच्छिना पुरिस
For Private and Personal Use Only