Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२८
ज्ञाताधर्मक्थङ्गसन्न हान्तेन मघकुमारोऽपि 'कामेसु' कामेषु-विषयाभिलापलभणेषु जातःसमुत्पन्नः 'भोगेसु' भोगेषु-गन्धरसस्पर्शलक्षणेषु संर्वा' संवद्धितः, कामै र्जातो भोगद्धिंगतः इत्यर्थः, न पुन:कामरजसा भोगरजसा उपलिप्यते परमवैराग्यवत्त्वात, ना मै विषया रोन्त न चपि भोगाःइति भावः । एषः मेघकुमारः खलु हे देवानुप्रियाः ! 'संसारभउधिग्गे' संसारभयोद्विग्नः संसरणं चतुर्गतिषु परिभ्रमणं संसारः तस्माद्भयं-भीतिः तेन उद्विग्नः विन्नः तथा 'भीए' भीत:त्रस्तः 'जम्मणजरमरणाणं' जन्मजरामरणेभ्यः, तस्मात् इच्छति देवानुप्रियोणामन्तिके द्रव्यभावतो मुण्डो भूत्वा 'अगाराओ' अगारात् गृहात् 'अणगारियं' अनगारितां 'पठ्यइत्तए' प्रवनितुं प्राप्तुमिच्छतीति पूर्वेण संबन्धः। वयं खलु देवानुपियाणां शिष्यभिक्षां दद्मः, तत् 'पडिच्छंतु' प्रतीच्छन्तु स्वीकुर्वन्तु खलु हे मेहेकुमारे कामेसु जाए भोगेसु संवाए नोवलिप्पइ कामराणं नोवलिप्पइ भोगरएणं) उसी तरह मेघकुमार विषयामिलाप रूप काम में उत्पन्न हुआ है गंध रस स्पर्श रूप भोगों से संवर्द्धित हुआ है--तो भी वह परम वैराग्य से संपन्न होने के कारण कामरूप रज से उपलिप्त हुआ नहीं है और न भोगरूप रजसे ही उपलिप्त हुआ है। (एसण देवाणु. पिया संसारभउबिगो भीए जम्मणजरमरणाणं इच्छइ देवाणुप्पियागं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पवइत्तए) हे देवानु पिय । यह चतुर्गतियों में परिभ्रमण रूप संसार के भय से खिन्न है
और जन्म, जरा एवं मरण से त्रस्त हैं। इसलिये यह आप देवानुपिय के पास द्रव्य और भाव रूप से मुडित होकर अगार से अनगारिता को प्राप्त करना चाहता है । (अम्हेणं देवानुप्पियाणं सिस्समिक्खं दलयोमो संथिए नोवलिप्पइ कामरएणं नोवलिप्पइ भोगरएण) तेभभेषभा२ प વિષયાભિલાષ રૂપ કામમાં ઉદભવ્યું છે અને ગંધ રસ સ્પર્શરૂપ ભાગોમાં વૃદ્ધિ પામે છે છતાં એ તે સાચા વૈરાગ્ય ચુકત થઈને કામરૂપ રજથી અને ભોગરૂપ
थी लिप्त थयो नथी( एसणं देवाणुप्पिया संसारभउब्धिगो भीए जम्मणजरमरणाणं इच्छइ देवाणुप्पियाण अंतिए मुडे भरित्ता अगाराओ अणगारियं पव्वइत्तए) हे हेवानुप्रिय ! मा यतुतिमामा परिश्रम ३५-ससाરના ભયથી ગમગીન છે અને જન્મ ઘડપણ અને મૃત્યુથી ભયભીત છે એટલા માટે આ તમારી પાસે દ્રવ્ય અને ભાવ રૂપથી મુંડિત થઈને અગારથી અનગારિતાને भेगवानी -छ। रामे छ. ( अम्हेण देवाणुप्पियाणं सिस्मभिकावं दलयामो
For Private and Personal Use Only