Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवष्टिीका अ. १.स ३४ मेधकुमारदीक्षोत्सवनिरूपणम् ३९३ सद् वेष्ठशते, पूरिमं यत्पुष्पादिभिः पूर्यते तत्, संधातिम=परम्परं तालमंघानेन संथाप्यते संयोज्य ते यत्तत, ग्रन्थिमादिरूपे" एतेन चतुधि. माल्येन 'कप्परुक्खगंपिव' कल्पवृक्षमिव 'अलंकियविभूसियं' अलंकृत विभूषितं सालंकारं विभूषितं च कुरुत ॥५० ३३।।
मूलम्-तएणं से सेणिए राया कोडुंबियपुरिसे सदावेइ सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविटें लीलट्रियसालभंजियागंईहामिग उसभतुरयनरमगर विहग वालगकिन्नर-रुरु-सरभ चमर कुंजर-वणलय-पउमलयभत्तिचित्तं घंटा. वलिमहुरमगहेरसरं सुभकंतदरिसणिज्जं निउणोवचियमिसिमिसिंतमणीरयणघंटियाजालपरिक्खित्तं अब्भुग्गयवइरवेइगणपरिगयाभिरामं विजाहरजमलजंतजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्स. कालय भिप्तमाणं भिब्भसमाणं चक्खुल्लोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरियं चवलं वेइयं पुरिससहस्सवाहिणि सीयं उबटुवेह तएणं ते कोडं बयपुरिसा हट्टतुट्टा जाव उवटति, तएणं से मेहे कुमारे सीयं दूरूहइ दुहित्ता सीहासणवरगए पुरस्थाभिमुहे सन्निसन्ने, तएणं तस्स मेहस्त माया पहाया कयबलिकम्मा जाव अप्पमहग्धोभरणालंकियसरीरा सीयं दूरूहइ दूरहित्ता मेहने दिव्य पुष्पों की माला पहिराइ, इसके पश्चात् धृष्टमलय चंदन की गंध विशिष्ट द्रव्यों को लगाया बाद में ग्रन्थिम, वेष्टिम. पूरिम और संधातिम के भेद से चार प्रकार की मालाएँ उसे और पहिरायी। इस प्रकार उसे साक्षात् कल्पवृक्ष के समान उन्होंने अलंकारों से विभूषित कर दिया। "भूत्र ३३"
-
કુમારને દિવ્ય પુષ્પોની માળા પહેરાવી ત્યારબાદ ઘસવામાં આવેલા મલય ચન્દન જેવા વિશિષ્ટ સુગન્ધિ દ્રવ્યો દ્વારા સુવાસિત કરીને ગ્રંથિમ, વેષ્ટિમ, પૂરિમ અને સંઘાતિમ આમ ચાર જાતની બીજી માળીઓ પહેરાવી. આ પ્રકારે મેઘકુમારને તેમના માતાપિતાએ કલ્પવૃક્ષની જેમ અલંકાર દ્વારા સુશોભિત બનાવ્યા. એ સૂત્ર “૩૩”
५०
For Private and Personal Use Only