Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३९२
ज्ञाताधर्म कथासूत्रे
मुटु
विशेषः तं कडगाई' कटकानि = करभूषणानि रत्नजटितसुवर्णवलयान 'कंडा' इति भाषायां 'तुडियाई' तुटिकाः बाहुरक्षिकाः दृष्टिदोष निवारक बाहुरक्षक भूषणानि, 'केकरा' केयूराणि बाहुभूषणानि 'बाजूबन्द इति भाषायां, 'अंगाई' अङ्गदानि - 'बाजूबन्द' 'के हुटा' इति भाषायाम्, केयूरादङ्गयांचहुभूषणतया न भेदस्तथाप्याकारभेदद्भिदो बोध्यः, 'दसमुद्दियाणंतयं' दशसुद्रिका नन्तकं=कराङ्गुलि सम्बन्धि मुद्रिका दशकं कडिसृत्तयं' कटिसूत्रक = मेखलां 'कन्दोरा' इतिभाषायां 'कुंडलाई' कुण्डले, चूडामणि= शिरोभूषणं, रयणुक्कड' रत्नोत्कटं रत्नजटितं ' मउडं मुकुटं पिनाहयतः, पिनाह्य दिव्यं = सुन्दरं, 'सुम दामं सुमनोदाम= पुष्पमालां पिनाहयतः पिनाथ, दद्देरमलयसुगंधिएगंधे' दर्द मल सुगंधी गंधान् दर्दरी घृष्टोमध्य चंदनवाट सभ्य गंधो येषु तान् गंधान= गन्धद्रव्याणि पृष्टचंदनानीत्यर्थः पिनाहयतः = धारयतः । ततः खलु तं मेघकुमारं मिवेहिमपूरिमसंघाइमेण ग्रन्थिम वेष्टमिवातिमेन तत्र ग्रन्थिमंत्रादिना ग्रथितं वेष्टिमं=पद् ग्रथतं कण्ठे से लगाकर जो पैरोंतक लटकता रहता है वह पाद प्रालंब कहलाता है । रत्नजटित सुवर्ण के वलयों का नाम जिसे बोलचाल की भाषा में कडा कहते हैं कटक है । दृष्टिदोष को दूर करने के लिये जो बाहुओं में आभूषण पहिने जाते हैं उनका नाम त्रुटिक है । बाजुबंदी - को संस्कृत में केयूर कहते है । अंगद भी इसी तरह के होते है । परन्तु केयूर और अंगद के आकार में भेद होता है। शिरोरत्न का नाम चूडामणि है । (पिगद्धित्ता दिव्वं सुमणदामं पिणद्धंति पिणद्धित्ता-दद्दर मलय सुगंधिए, गंधे पिद्धति - तरणं तं मेहं कुमारं गंढिम वेढिमपुरिम, संघाइमेणं
त्रिणं मल्लेणं कप्परूक्स्वर्गपत्र अलंकियविभूसियं करेंति) ये सब पूर्वोक्त आभूषण जब पहिराये जा चुके तब बाद में मेघकुमार को उन्हों તે પાદપ્રાલંબ કહેવાય છે. રત્નો જડેલા સાનાના વલયને ભાષામાં કડું કહેવામાં આવે છે, તેનું નામ ‘કટક' પણ છે. દ્રષ્ટિòષથી રક્ષા માટે ખાતુએમાં જે આભૂષણ પહેરાય છે તેનુ નામ ત્રુટિક છે. બાજુબંધુને સંસ્કૃતમાં કૈમૂર કહે છે. અંગદ પણ આ પ્રકારનું જ હોય છે. પણુ અંનેના આકારમાં તફાવત રહે छे. शिरोरत्ननु नाम यूडामणि छे. (विनद्वित्ता दिव्वं सुमणदामं पिणर्द्धति पिणदिना दद्दरमलय सुगंधिए गंवे पिद्धति नएणं तं मेहं कुमारं गंठिम - वेदिम- संघाइमेणं चविणं मल्लेणं stroraiपिव अलंकिय विभूसियं करेंति ) मा मघा पूर्वोस्त घरेलुांगो चडेराव्यां माह मातापिताये भेध
.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
-