Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ.१.३४ मेघकुमारदीक्षोत्सवनिरूपणम्
अम्बाधात्री रजोहरणं प्रतिग्रहं = पात्रं सदोरकमुखवस्त्रिकादिकं च सर्व साधूपकरणंगृहीत्वा वामपार्श्वे भद्रासने निषीदति उपविशति । ततः खलु तस्य मेघकुमारस्य पृष्ठतः एकावर तरुणी 'सिंगारागारचारुवेसा' शृङ्गारागारचारुवेषा - शृङ्गारस्य अगारमिव=गृहभित्र चा= रमणीयां वेषो यस्था सा तथा 'संगयगयहसियमणिय aise विलासला बुल्लावनि उणजुत्तोव घार कुसला' सगतगतहसितभणित चेष्टितविलाससंलापाल्लापनिपुणयुक्तोपचारकुशला 'तत्र संगतम् = उचितं गतं = गमनं राजहंसीगत्या गमनामत्यर्थः, 'हसितं ' हसनं = हर्षवशेन मुख विकसनं,
For Private and Personal Use Only
३९९
से अलंकृत शरीर होकर उस पालखी में बैठ गई । ( दुरुहिता मेहस्स कुमारस्स दाहिणे पासे भदासणंसिं णिसीयइ ) वह मेवकुमार के दक्षिण पार्श्व में भद्रासन पर जाकर बैठ गई । ( तरणं तस्स मेहस्स कुमारस्स अंबधाई रहरणं पडिग्गहं च गहाय सीयं दुरूहइ ) इसके बाद मेघकुमार अंबाधात्री रजोहरण पात्र तथा सदोरकमुखवस्त्रिका आदि समस्त साधु अवस्था के उपकरणों को लेकर पालखी पर चढी ( दुहिता मेहम्म कुमारस्स वामे पासे भासणंमि निमीयइ ) चढकर वह मेघकुमार के वाम पार्श्व तरफ भद्रासन पर बैठ गई । ( तरणं तस्स मेहम्स कुमारस्स पिओ एगारतरुणीसिंगारागार चारुवेसा संगयगयहसिय भणियचेद्रियविलाससंलाव वुल्लावनिउणजुत्तोव यारकुसला ) बाद मे मेघकुमार के पीछे एक उत्तम तरुणी कि जिसका वेष श्रृंगार के घर समान रमणीय था, तथा जिसका गमन राजहंसी की गति जैसा था એટલે કે અલિકમ વિધિ પતાવીને, વજનની અપેક્ષાએ હલકા પણ કિંમતની દ્રષ્ટિએ બહુ જ કિ`મતી આભરણાથી શ્રૃંગાર સજીને તે પાલખીમાં બેસી ગયાં. ( दुहिता मेहस कुमारस्स दाहिणे पासे भासणंसि णिमीयइ ) ते भेधडुभारनी भागी तरई भद्रासन उपर मेठां इतां. (तरणं तस्स मेहस्स कुमारस्म अंबधाई रहरणं पडिग्गहं च गहाय सीयं दुरूहइ ) त्यारमा भेधनुમારની અબાધાત્રી રોહરણ, પાત્ર તેમજ સદોરકમુખવસ્ત્રિકા વગેરે ખધાં સાધુજને थित उपारो। सहने चालणीभां यढ्यां ( दुरूहित्ता मेहस्स कुमारस्स वामे पासे भासण स निसीयइ) व्यढीने ते मेघठुभारनी डाभी तरई लट्रासन उपर मेसी गया. (तएणं तस्स मेहस्स कुमारस्स पिट्ठओ एगा वरतरुणी सिंगारागीरचारुवेसा संगयगयहसियमणियचेद्वियविलाससला बुलान निउणजुत्तोवयारकुसला ) ત્યાર પછી મેઘકુમારની પાછળ એક ઉત્તમ તરુણી જેના વેષ શ્રૃંગારના આકારની જેમ રમણીય, તેમ જ જેની ગતિ રાજહુ