Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका. अ १ स.३५ मेघकुमारदीक्षोत्सवनिरूपणम् ४१७ रितवान् गन्तुमुद्यतः ततः खलु मेधकुमारस्य पुरतः 'महा' महान्तः आसा' अश्वाः 'आसधरा' अश्वधराः ये अश्वान् धारयन्ति ते अश्वधराः अश्वारोहा इत्यर्थः, उभयो: पाश्चयोः 'नागा' हस्तिनः 'नागधरा' हत्यारोहाः 'करिबरा' मनगजाः, पृष्ठेत:-पश्चाद्भागे 'रहा' रथाः, रहसंगेल्ली' रथमालाः प्रचलन्ति । ततः खलु स मे वकुमारो 'निर्गच्छति' इत्यनेन अग्रतः सम्बन्धः, कीदृशः सन निर्ग च्छति-इत्याद-'अब्भुग्गयभिंगारे' अभ्युद्गतभृङ्गारः अभि-अभिमुखम् अग्रे उद्गताः प्रचलिताः भृङ्गाराः भृङ्गारधारिणो यस्य तथा 'पग्गहियतालियंटे' प्रगृहीततालवृन्तः प्रगृहीतानि तालवृन्तानि यस्मै स तथा 'उसवियसेयच्छत्ते' उच्छश्वेतच्छत्रः उच्छतं परिधृतं-श्वेत छत्रं यस्मै स तथा 'पवीजियबालवियणीए' प्रवीजितबालव्यजनः प्रवीजिते बालव्यजने श्वेतचामरे यस्य स जाने के लिये उद्यत हुआ । (तएणं तस्स मेहस्स कुमारस्स पुरओ महाआसा. श्रामधरा उभयो पासे नागा नागधरा करिवरा पिट्ठओ रहा रहसंगेल्ली) इस के बाद उस मेघकुमार के आगे बडे२ घोडे तथा अश्वारोही, दोनो तरफ नाग (गज) तथा गजारोही (हाथी सवार) एवं मदोन्मत्तहाथी, और पीछे२ रथ और रथों की पंक्ति चली (तएणं से मेहेकुमारे अब्भुगयभिंगारे पगहियतालियंटे ऊसविय सेयछत्तेपवीजियबालवियणीए) इसके बाद वह मेधकुमार कि जिसके साथ भंगार को लेकर श्रृंगारधारी लोग चल रहे हैं, श्वेत छत्र को लेकर श्वेत छत्रधारी लोग चल रहे हैं, श्वेत चामरो को लेकर श्वेतचामर धारी लोग चल रहे हैं (सािए सन्ध जुईए) सर्व ऋद्धि से, सर्व कान्ति से, (सव्वबलेणं सव्वसमुदएणं ( तएणं तस्स मेहम्म कुमारस्म पुरओ महा आसा आमधरा उभये। पासे नागधरा करिवरा पिट्टओ रहा रहसगेल्ली ) त्या२ मा मेघाभार ની આગળ મોટા મોટા ઘોડાઓ અને ઘોડે સ્વારે, બન્ને તરફ હાથીઓ અને હાથી સ્વારે તેમજ મદમસ્ત હાથીએ ચાલ્યા જતા હતા અને પાછળ રથ અને રથની હારમાળા याली ती ती. (तएणं से मेहकमारे एभुगयभिंगारे पगहियतालि यंटे उसवियसेयछत्तं पवीजियबालवियणीए ) त्या२ मा नी साथे ભંગાર ધારી (પાણીની ઝારીઓને ધારણ કરનારા) માણસો ભંગાર (ઝારી) ને લઈ ને જઈ રહ્યા છે. સફેદ ચમરેને લઈને ચમરધારી માણસે જઈ રહ્યા છે. ( सबिडीए सव्वजुईए ) सर्व ऋद्धि मने सब ४ान्तियाथी, (सबब लेणं सव्वसमुद एण सव्वादरेण सव्वविभूईए सम्वविभूसाए सच 43 ।
For Private and Personal Use Only