Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१४
ज्ञाताधर्मकथासूत्रे
क्षुद्रघण्टिकामाला युक्तानां 'हेममयचित्तनिसिकणक निजत्तदारुयाणं' हैममबचित्रतिनिशकनक निर्युक्त तत्र हेममयानि हिमगिरि समुद्भवानि चित्राणि नानावर्णानि विनिशस्य वृक्षविशेषस्य सम्बन्धीनि कनकनियुक्तीनि सुवर्णखचि तानि दारूणि काष्ठानि येषु ते तथा तेषां 'कालायस सुकयने मिजंतकम्माणं' कालायस सुकृतने मियन्त्रकर्माणां - कालायसेन लोहेन सुष्ठुकृतं नेमियन्त्रस्य चक्रोपरिभागस्य कर्म येषु तेषां सुसिलिच तमंडलधुराणं' मुश्लिष्टवृत्तमण्डलधुराणां तत्र सुलिष्टे सुसंगने वृत्तमण्डले गालाकारे धुरो येषु तेषां, 'आइन्न वर तुगसंपउत्तणं' आकीर्णवर तुरगसम्युक्तानां तत्र आकीर्णाः ये वर तुरगाः श्रेष्ठ तरंगमाः ते सम्प्रयुक्ताः संयोजिताः, 'येषु तेषां 'कुसलतरछेयसारहि सुपरिगहियाणं' कुलपरिगृहीतानां अत्यन्त कुशलाः छेकाः चतुरा सारथ्यः तैर्ये सुसम्परिगृहीता संयुक्ताः तेषां 'बत्तीसतोण परिमंडिया' द्वात्रिंशत् तृणपरिमंडितानां द्राविशत् तूणीराः शरभस्त्राः तैः परिमण्डितानां युक्तानां 'सकेकाकाणं' सकंकटावतंसकानां - कङ्कटैः बाजों की ध्वनि सहित, क्षुद्रघंटिकाओं की पंक्ति सहित तथा ( हेममय चित्त तिमिसकणग निज्जुनदारुयाणं) हिमगिरि पर उत्पन्न हुए, नाना वर्ण युक्त, ऐसे सुवर्ण स्वचित तिनिशवृक्ष विशेष की लकडियो के बने हुए तथा (कालायस सुकयने मिजंतकम्माण) कालायस - लोह से अच्छी तरह कि गई चक्र के ऊपरी भाग में नाना कला वाले (सुसिलिह वित्तमंडलघुराण) सुसं गन गोलाकार धुरा वाले (आइन्नवरतुरगसंपउत्ताग) तथा जिन में श्रेष्ठ घोडा जोते गये हैं ऐसे और (कुसलतरळे व मार हिसुसं परिगहियाणं) अत्यन्त कुशल तथा चतुर सारथेजन जिनका संचालन कर रहे हैं (बत्तीसतोगपरिमंडिया) एवं जिन में ३२, भाथे- बाणों के तृणीर- रखे त्रिणीजालपरिक्वत्ताणं ) त्यार माह छत्र, चन्न, घंटे, पता, प्रवरतोरण, नद्विघोष (वालयोनी ध्वनि), अने धुधरीयोनी पंडित सहित तेमन ( हेममय चितिकिणगनिज्जुतदारूयाणं ) हिभासय ઉપર ઉત્પન્ન थयेसा,
चंड
નેક વર્ષોંવાળા, સુવર્ણ મડિત અને તિનિશ વૃક્ષ વિશેષના કાષ્ઠથી બનાવવામાં आपेक्षा, तेभ ( कालायस सुकयने सितवम्मानं ) पैडाना उपरना लागनं લાખ ડથી મનાવવામાં मावेसी विविध गुणाभोवाणी ( सुसिलिट्ठक्तिमंडळ धुणं) सुसंगत गोणाअरवाणी धरीत्राणा. ( घूसरीवाणा ) ( आइन्नवरतुरगसंपउत्तणं ) नेतराभेला उत्तम घोडावाजा अने ( कुसलतरछेयमारहिस सपरिगहियाणं । भूशण भने यतुर सा थीयो ने मने हांडी रह्या छे मेवा (बत्तीसतोणपरिमंडियाणं ) भने मत्रीस भूझमेला लाथामो (तूज़ीर) वाणा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only