Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१३
अनगारधर्मामृतवर्षिणीटीका अ १ मृ ३५ मेघकुमारदीक्षोत्सवनिरूपणम्
चामराणि एव मण्डाः मण्डनानि इति च (मरमण्डाः तैः परिमण्डिताः क यः येषां तथा तेषाम्, 'असयं' अष्टशतम् - अष्टाधिकशतं 'वस्तुरगाणं' प्रशस्ताश्वानां पुरतो यथानुपूर्विक्रमेण संप्रस्थितं पचलितम् । तदनन्तरं खलु 'ईसिदंताणं' freearai ईषदल्पा लघवो दन्ता येषांते तथा तेषां 'इसिमत्ताणं' इषन्मत्तानां स्वल्पनां, 'ईसिउच्छंगविसालधवलदंताणं' ईषदुत्सङ्गविशालधवलदन्तानाम् उत्सङ्गा इय उत्सङ्गाः = पृष्ठ प्रदेशाईपद्विशालाः, धवला दन्ताच येषां ते तथा तेषां 'कचणकोपविताणं' काञ्चनकोपप्रविष्टदन्तानां - कांचनस्य कोषी कोथली इति प्रसिद्धा काञ्चनकोषी तत्र प्रविष्टादन्ता येषां ते तथा तेषां गजानामष्टशतम् अष्टाधिकशतं पुरतो यथानुपूर्व संमस्थितम् । प्रचलितं तदनन्तरं च खलु सच्छत्राणं= छत्रसहितानां, सध्वजानां=ध्वजासहितानां सघण्टानां= घण्टासहितानां सपताकानां=पताकासहितानां, सतोरणवराणां =प्रवरतोरणसहितानां सनन्दिघोषाणां = नन्दिघोषसहितानां वादित्रवादयुक्तानां 'सखिखिणीजालपरिक्खित्ताणं' सकिङ्किणीजालपरिक्षितानाम्, किङ्किणीजालसहितानां लगाम वाले, चामरो से मंडित कटि प्रदेश वाले, ऐसे (वरतुरगाणं असयं) सुन्दर घोडे १०८ की संख्या में (पुरओ अहाणुपुत्रीए संपट्टियं) आगे२ यथाक्रम से चले । (तयाणं तरं चणं ईसि दंताणं ईसिमत्ताणं ईसि उच्छंगविसालधवलंताणं कंचन कोसि पविट्ठदंताणं अत्यं गयाणं पुरओ अहाणुपुत्रीए संपद्वियं) इसके बाद जिनके दंत बहुत छोटेर हैं, और जिनकी मत्ता वस्थास्वल्परूप में प्रकट हो चुकी है, जिनका पृष्ठ भाग कुछर विशाल है और दांत जिनके धवल है, तथा सुवर्ण की थैली में जिनके दांत पिरोये हुए ह ऐसे १०८, हाथी आगेर यथाक्रम से चले । (तयाणंतरं च णं सछत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सनंदिघोसाणं सखिखिणी जालपरिक्खित्ताणं) इसके बाद छत्र सहित ध्वजा, घंटा सहित, पताका सहित, प्रवर तोरण सहित नन्दिघोष सहित अर्थात् शोलित उडवाणा ( वरतुरगाणं अट्ठसयं ) सुन्दर १०८ मेसो आठ घोडाभो (पुरओ अहाणुपुब्बीए संपट्ठियं ) आगण यथा - उभे यासवा साग्या. ( तयाणंतरं च णं इसिदंताणं इसिमताणं इसिउच्छंगविसालधवलंताणं कंचन कोसिप ताणं अट्ठसयं गयाणं पुरओ अहाणुपुत्रीए संपट्टियं ) त्यार બાદ નાના સુન્દર દાંતવાળા, પ્રકટ થયેલી સ્વલ્પ મત્તાવસ્થાવાળા, થાડા પીઠના ભાગ જેનો વિશાળ છે એવા સફેદ દાંતવાળા તેમજ સુવર્ણ મડિત દાંતવાળા ૧૦૮ એક सो आठ हाथी अनुउभे भागण व्यासवा साग्या. ( तयाणंतरंच णं सछत्ताणं सज्झायाणं स घंटाणं सपडागाणं सतोरणवराणं सनंदिघोसणाणं सखि
-
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only