Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथाङ्गसूत्र संप्रस्थिता-प्रचलिता तदनन्तरं च 'वेरुलियभिसंतरिमलंदडं' वेडूर्य भासमान विमलदण्डं पलंघकोरंटमल्दामोवसोहियं' पलंबकोरंटमाल्यदामोए. शोभितं-प्रलम्बमानकोरण्टमाल्यदामोपशोभितं चिदमंडलनिभ' चन्द्र. मंडलसदृश विमलं निर्मलं 'आयवत्तं' आतपत्र छत्रं, पुनः 'पवरं' प्रवरं सिंहासनं च मणित्नपादपीठं-मणिरत्नग्वचितं पादपीठ यस्य सिंहासनम्य तत्तथा. सपाउया जुयसमाउत्त' स्वपादुकायुगसमायुक्तं, नत्र भ्वेन= स्वकीयेन मेघकुमारसम्बन्धिना पादुका-युगेन समायुक्त-म हेतं तथा वहुकिंकरकम्मकरपुरिमपायत्तपरिविवशं' यहुकिंकरकमकर पुरुषपादातपरिक्षित, तत्र बहवः किंकरा: दासीदासादयः कर्मकरपुरुषा:सदैनिकभृत्याः, पादातं पदातिसमूहःशस्त्रधारि पुरुषाः, एतैःमः पक्षियुक्त, प्रवरसिंहासनं पुरतो यथानुपूा संपस्थितं प्रचलितम् । तदनन्तरं च बहवः 'लटिग्गाहा' लष्टिग्राहा: यष्टिधारिणः 'चोपदार' इतिभाषाया 'कुंतग्गाहा' ( वेशालयभिसंतविमलदंड पलश्कोरेंटमल्लदामोसोहियं चंदमंडलनिभं विमलं आयवत्त ५ वरं सीहासणं च मणिरयणगपीई सपाउयाजुय समाउत्तं बहुकिंकरकम्मरपुरिसपायत्तपरिवग्त्रत ) वैडूर्यमाणियों से जिसका दंड भासमान है, भलंब कोरंट पुष्पों की माला से जो शोभित हो रहा है एवं चन्द्र मडल के ममान जिमकी कांति निमल है ऐसा छत्र, मणिरत्न ग्वचित पाद पीठवाला प्रवर सिंहान, जो मेघकुमार संबंधा पादुका युग्म से युक्त था और अनेक दासी दामआदि किंकरों से सवैतनिक भृत्यों से, शस्त्रधारी पुरुषों से जो व्याप्त था (पुरओ) मेघकुमार के आगे (अहाणुपुकीए संपटियं) अनुक्रम से पस्थित हुए । ( तयाणंतरंच णं वहवे लडिग्गाहा कुंतग्गाहा चावग्गाहा धणुयग्गाहा. तरंच) त्या२ मा (वेरूलियभिसनविमलदंडं पलंगकोरेंटमल्लदामोव सोहियं चंदमंडलनिभं विलं आयवत्तं परं सीहासणं च मणिग्यणपायपीढं
सपारयाजुयसमाउत्तं बहुकिंकर कम्मक र पुरिम्पायसपरिविवशं (नीही वैडूय मणिमाथी शमी २६ छ, भने य द्रभानी म જેની કાંતિ નિર્મળ છે એવું છત્ર તેમજ મેઘકુમારની પાદુકા-યુગ્મથી શોભતું, અનેક મણિરત્નોવાળું, અનેક દાસી દાસે વગેરે કિંકરે, સવૈતનિક સેવક, શસ્ત્રથી स येसा ५३षाथी व्यास्त से पा६ पीवाणु उत्तम सिंहासन तु. (पुरओ)
॥ भेषमा२नी साभे (अहाणुएबीए संपनियं) अनुभे गावामi -पाव्यां. (तयाणंतरंच णं वह लडिग्गाहा कुंतग्गाहा चावग्गाहा धणुयग्गाहा, चामरग्गाहा, तोमरग्गाहा, पोत्थयग्थाहा, फलयग्गाहा पीढय.
For Private and Personal Use Only