Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनगारधर्मामृतवर्षि टीका अ. १सू. ३१ मातापितृभ्यां मेत्रकुमारस्यसंवादः
तदुद्विधा - नलपत्तनं स्थलपत्तनं च तत्र जलपत्तनं-2 - यत्र जलेन भाण्डान्योनच्छन्ति यत्र तु स्थलेन तत् स्थलपत्तनम्, संबाधः - अन्यत्र समतल भूमौ कृषीवलाः कृषिं कृत्वा, वणिजो वाणिज्यं कृत्वा यत्र पर्वतादि दुर्गस्थानविशेषे रक्षार्थं संहन्ति कणादिक समुह्य कोष्ठागारादौ च प्रक्षिप्य वसन्ति स संबाधः, यद्वा-संवाधः=बहुप्रकारलोक संकीर्णस्थानविशेष:- सन्निवेशः- सार्थादिस्थानम्, तेषाम् -' आहेवच्चं' अधिपत्यं, जाव विहराहि' यावद्विहर, स्वामित्वं अत्र यावच्छव्देन 'पौरेवच्च' पुरोवर्तित्वम् अग्रेसरत्वमित्यर्थ:- 'सामित्तं = स्वामित्वं नायकत्वं 'भहितं ' भतृत्वं पोषकत्वम्, 'महत्तरगतं' महारकत्वम् = उत्तमत्वम्, आणाईसरसेणावच्च' आज्ञेश्वर सेनापत्यम् - श्राज्ञाया ईश्वर आज्ञेश्वरः = आज्ञामधानः, सेनायाःपतिः=सेनापतिः = सैन्यनायकः, आज्ञेश्वरश्वासौ सेनापतिश्चेति आशेश्वरसेनापतिः, तस्य कर्म आज्ञेश्वरसेनापत्यं तत्, 'कारेमाणे ' कारयन= अन्यैर्नियुक्त पुरुषैः ' पालेमाणे ' पालयन् = नियुक्त पुरुषकार्यनिरीक्षणेन प्रजा रक्षन् विहर इतिकृत्वा इत्युक्त्वा जयजय' इति शब्द ' परंजंति ' प्रयुञ्जते ते गणनायकादयो जयविजयशब्देन वर्धयन्ति ॥ मृ० ३१ ॥
6
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३७७
एक एक योजन पर्यंत कोई ग्राम नहीं होता है वह मडम्ब है । जिसमे आने जाने के जल मार्ग और स्थल मार्ग ऐसे दोनों मार्ग होते हैं वह नगर द्रोण मुख, समस्त वस्तुओं की प्राप्ति जिस नगरमे होती है वह पतन, जहां समतल भूमि मे किसान खेती करके व्यापरी जन व्यापार करके पर्वत आदि दुर्गम स्थान विशेष में अपनी रक्षा के निमित्त कणादिकों को कोष्ठागार आदि में रखकर बसते हैं वह संबाध है । अथवा अनेक प्रकार के जनों से जेा स्थान बसा हुआ होता है वह भी संबाध कहलाता है। जिसमे साहूकार आदि जन रहते हैं वह सन्निवेश कहा जाता है । जल पत्तन और स्थल पत्तन के भेद से पनन दो प्रकार છે. જેમાં અવર જવર માટે જળમાર્ગ અને સ્થળમાર્ગ આ પ્રમાણે અને માગ હાય છે, તે નગર દ્રોણુમુખ, જે નગરમાં બધી વસ્તુ મળતી હાય તે પત્તન જયાં સમતલ ભૂમિમાં ખેડુતા જમીન ખેડીને, વેપારીઓ વેપાર કરીને, પર્યંત વગેરે દુગમસ્થાન વિશેષમાં પોતાની રક્ષા માટે અનાજ વગેરેને કાઠારામાં મૂકીને નિવાસ કરે છે, તે ‘સંબધ’ છે. અથવા તેા અનેક જાતના માણસેા જે સ્થાનમાં વસતા होय ते पशु 'संभाध' नामे योजयाय छे, बेभां शाहुअर (वाणिया) वगेरे રહે છે, તે સન્નિવેશ કહેવાય છે. જળ પત્તન તેમજ સ્થળ પત્તન આ રીતે પત્તનના બે પ્રકાર હાય છે. જયાં જળમાર્ગ વસ્તુઓ વગેરે પહાંચાડવામાં આવે છે.
४७