Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८८
ज्ञाताधर्मकथाङ्गसूत्रे
प्रक्षिप्य मजषायां प्रक्षिपति = स्थापयति, प्रक्षिप्य = संस्थाप्य 'हारवारिधार सिंदुवार छिन्नमुताबलिपगासाई' होरवारिधारासिन्दुवार छिन्नमुक्तावलीप्रकाशानि=तत्र हारः = स्फटिकहारः, वारिधारा=जलधारा, सिन्धुवारो= श्वेतपुष्पा निर्गुण्डी, छिन्नमुक्तावली = त्रुटित - मौक्तिकमाला तत् सदृशानि अमू' अश्रूणि नयननीराणि 'विणिम्यमाणा२' विनिर्मुञ्चन्ती २ = पुनःपुनः पातयन्ती, 'रोयमाणी २' रुदती आर्तध्यानातिशयादव्यक्तस्वरेण 'कंदमाणीर' क्रन्दन्तीर सुपुत्रस्य वियोगं कथं सहिष्ये, इत्यादि वचनैरार्तस्वरेण क्रन्दन्ती विलवमाणी२' विलपन्ती२ 'अस्मान् विहाय कथं गन्तुमिच्छसि' इत्यादिवचनैर्वि लापं कुर्वतीत्यर्थः ' एवं वयासी' एवमवदत् एतत् दर्शनं खलु अस्माकं मेघकुमारस्य 'अब्भुद एसुय' अभ्युदयेषु च राज्यलक्ष्म्यादिलाभप्रसंगेषु 'उस्सबेसु य' उत्सवेषु च = प्रियसमागमादिरूपपरमानन्देषु 'पच्बेसु य' पत्रेषु च= बांध दिया) ( बंघित्ता रयणसमुग्गयंसी पक्खिवइ, पक्खिचित्ता मंजूसाए पक्विइ ) बांधकर फिर उसे एक रत्नमय डब्बेमें रख दिया रखने के बाद फिर उसने उस डब्बे को एक मंजूषा - पेटी में स्थापित कर दिया (पक्खिवित्ता हारवारिधारसिन्दुवारच्छिन्नमुत्तावलिपगासाई अंग्रई विणिम्यमाणी २ रोयमाणी २ कंदमाणी २ विलवाणी २ एवं वयासी ) स्थापित करके फिर वह एक स्फटिकहार जलधारा, निर्गुण्डी, और त्रुटित मौक्तिक माला के समान सुत्रों को बार २ बहाती हुई, आर्तध्यान के अतिशय से अव्यक्त वर में बार २ रोती हुई सुपुत्र के वियोग को अब मैं कैसे सहन करूँगी - इत्यादि वचनों का उच्चारण रूप आक्रन्दन करती हुई, हमको छोड़कर हे पुत्र । तुम जाने की इच्छा कर रहे हो इस तरह बार २ विलाप करती हुई, इस प्रकार बोली- ( एसणं म्हं मेहम्स कुमारस्म अन्भुद सु य उस्सवेसु य पन्वेसु य तिहीसु य छणेसु य भूडी डीधी ( पविश्ववित्ता हार बारिधार - सिन्दुबार-च्छिन्नमुत्तावलिपगा साई अमूई विणिम्यमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं बयासी ) भूझ्या आह धारिणीदेवी टूटिहार, धारा, निर्गुडी तेन त्रुटित માતીએની માળાના જેવા સતત આંસુએ વહાવતી તેના જ ધ્યાનમાં અવ્યકત સ્વરમાં સતત રૂદન કરતી “ પુત્ર વિયોગને હું કેવી રીતે સહન કરીશ ? ” વગેરે વચનો બેલતી ‘ હે પુત્ર! તમે જવાની ઈચ્છા કેમ કરી રહ્યા છે !' આ જાતનો विसाय १२ती या प्रमाणे आहेवा स.गी. ( एसणं अम्हं मेहस्स कुमारस्स अब्भु
16
For Private and Personal Use Only
ر