Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणोटीका अरसू.३३ मेघकुमारदीक्षोत्सवनिरूपणम् ३८९ जन्मदिवसादिमहोत्सवलक्षणेषु, पाक्षिकादि पौषधोपचासधारणापारणादिरूपेषु वा 'तिहीसु य' तिथिषु च अक्षयतृतीयादिषु, 'छणेसु य' क्षणेषु-इन्द्रमहोवादिषु 'जन्नेमु य यज्ञेषु च दयारूपेषु, अभयदानादि सार्मिक वात्सल्यादि लक्षणेषु, प्रश्नव्याकरणमूत्रे दयायाः षष्ठिनामसु पश्चचत्वारिंशत्तमं 'जन्न' इति नाम, यावत् 'पन्वणीसुय' पर्वणीषु च कार्तिक्यादि कौमुदी महोत्सवेषु एतेषु सर्वेषु हे पुत्र ! तव 'अपच्छिमे दरिमणे' अपश्चिमं दर्शन-न विद्यते पश्चिमो यस्मादिति अपश्चिमम अन्तिमं चक्षुषः सक्षाकरणमित्यर्थः 'भविस्सह त्तिक टु भविष्यतीति कृत्वा उत्तवा धारिणी देवी तां मञ्जयां 'उस्सीसामूले ठवेइ' उच्छोपमूले-उपधानसमीपे स्थापयति । ततः तस्य मेघकुमारस्य मातापितरौ-धारिणी श्रेणिकश्च, मेधकुमारार्थ 'उत्तरावक्कमणं' उत्तरापक्रमण उत्तरस्यां दिगि अपक्रमणम्-अबतरणं यस्मात् तत, उतराभिमुखमित्यर्थः 'सीहा. सणं रयावेति' सिंहासन रचयतः कारयतः, तत्पश्चात् मेघंकुमारं 'दोचंपि तच्चंपि' जन्नेसुय पव्वणीसु य अपच्छिमे दरिसणे भविस्सइत्ति कटु उस्सी नामुले ठवेड) अब हम लोगों को मेघकुमार का यह दर्शन राज्य लक्ष्मी आदि की प्राप्ति के प्रसंगों मे प्रियसमागम आदि रूप उत्सवों में, जन्म दिवसादि के महोत्सव रूप पवे दिनों में, अथवा पाक्षिक आदि पोषधोपवास धारणापारणा के दिवसों में, अक्षय तृतीया आदि तिथियों में, इन्द्रमहोत्सवादि रूप क्षणों में, अभयदानादि रूप तथा साधर्मीवात्सल्य आदि रूप यज्ञों मे एवं कार्तिकी आदि कौमुदी महोत्सवों में 'अपश्चिम हाउ' में पुन: होनेवाला नही होगा इस प्रकार कहकर उस धारिणोदेवाने उस मंजूषा को अपने शिरहाने-तकिये के पास रख लिया, (तएणं तस्म मेहम्स कुमारस्स अम्मापियरो उत्तरावक्कमणं रयाति) बाद में दएमु य उस्सवेसु य पव्वेसु य तिहीसु य छणेमु य जन्नेसु य पव्वणीसु य अपच्छिमे दरिसणे भविस्सइत्ति कटु उस्सीसामूले ठवेड) “मेघમારનું દર્શને હવે રાજ્ય લક્ષ્મી વગેરેની પ્રાપ્તિના સમયે, પ્રિયસમાગમ વગેરે રૂપ ઉત્સવમાં, જન્મોત્સવ જેવા મહોત્સવના શુભ દિવસોમાં, અથવા પાક્ષિક વગેરે પિૌષધપવાસ ધારણ પારણાના દિવસે માં, અક્ષય તૃતીયા વગેરે તિથિઓમાં, ઈન્દ્રમહોત્સવમાં, અભયદાન વગેરે તેમજ સાધમ વાત્સલ્ય વગેરે રૂપ માં અને કાર્તિકી વગેરે કૌમુદી મહોત્સવમાં અને આ તમારું અંતિમ દર્શન છે”—આમ हीने धारिणीवी भभूषाने याशिनी पासे भूी हीधी. (तएण तस्स मेहम्म कुमारस्स अम्मापियरो उत्तरावक्कमणं सीहासणं रयाति ) त्या२६ भेछ
For Private and Personal Use Only