Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ.१स. ३२ मेघकुमारदीक्षोत्सवनिरूपणम् ३८१ (३) शाटकत्रयम्
(१०) पात्राणामश्चलत्रयम्, (४) चौलपट्टकः
(११) भिक्षाधानी, (५) आसनं च।
(१२) माण्डलक वस्त्रम्, (६) सदोरकमुखवस्त्रिका, (१३) दोरकसहितं रजोहरणदण्डावरकवस्त्र (७) प्रमाणिका,
___'निषद्या' इतिप्रसिद्ध
(१४) धावनजलादिगालनवस्त्रम्, इत्यादि। ___एतानि रजोहरणादीन्युपकरणान्येकैकस्य साधोः कल्पन्ते, इति भावः, 'उवणेह' उपनयत समानयत, 'कासवयं च' काश्यपकं-नापितं च शब्दयत । ततःखलु स श्रेणिको राजा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवमवादीत गच्छन खलु यूयं हे देवानुप्रियाः । 'सिरिघराओ' श्रीगृहात-भाण्डागारान उपलक्षक हैं। साधुओं के वे अन्य उपकरण ये हैं-- शाटकत्रय(३) तीन चदर चौल पट्टक(४) आसन(५) सदोरकमुखवस्त्रिका,(६) प्रमार्जिका(७) तीन पात्रों के तीन अंचल(१०) भिक्षाधानी(११) मोण्डलक वस्त्र(१२) दोरक सहि रजोहरण दंडावरक वस्त्र निषद्या(१३) तंडुलादिका जल को छानने का वस्त्र(१४) इत्यादि। ये सब रजाहरणादिक उपकरण एक एक साधु के लिये आवश्यक है। अतः मेघकुमार राजाने अपने माता पिता से कहा कि यदि आपकी भावना हमें कुछ देनेकी है तो आप कुत्रिकापण से इन साधुजनों के उपकरणों को लाकर हमें दीजिये। तथा काश्यपक--नाईको भी बुलवा दीजिये। (तएणं से सेणिए राया कौटुंबिय पुरिसे सदावेइ सदावेत्ता एवं वयासी) मेघकुमारके इस प्रकार याचना वचन सुनकर राजाने उसी समय कौटुम्बिक पुरुषों को बुलाया-और बुलाकर इस प्रकार कहा--(गच्छह णं तुम्भे देवाणुप्पिया। छ-(3) शात्रय, यादव, (४) यौलप४४, (५) मासन, (६) सहा२४ भुभवखिस, (७) प्रभावि, (१०) ३ पात्रानो ऋण यस (११) मिक्षाधानी (१२) માંડલકવસ્ત્ર (૧૩) દેરક સહિત રજોહરણ ડંડાવરક વસ્ત્ર નિષદ્યા (૧૪) તંડુલ વગેરેના પાણીને (ઓસામણને) ગાળવાનું વસ્ત્ર વગેરે. આ બધા રજોહરણ વગેરે ઉપકરણો દરેક સાધુને માટે આવશ્યક છે. એટલા માટે મેઘકુમાર રાજાએ પોતાના માતાપિતાને કહ્યું કે તમારી ઈચ્છા મને કંઈક આપવાની છે તે તમે કુત્રિકા પણ (દુકાન) માંથી આ સાધુ
નોચિત ઉપકરણ લાવીને મને આપે. તેમજ કાશ્યપક-એટલે કે હજામને પણ બોલાવો. (तएणं से सेणिए राया कोडुबियपुरिसे सदावेइ सहावेत्ता एवं वयासी) મેઘકુમારની ઈચ્છાની વાત સાંભળીને રાજાએ તરત જ કૌટુંબિક પુરુષને બતાવ્યા भने सासापान मा प्रमाणे ४ह्यु-(गच्छह णं तुम्भे देवाणुप्यिा ! सिरिघराओ
For Private and Personal Use Only