Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
9
अनगारधर्मामृतवर्षिणीटाका अ १. ३१ मातापितृभ्यां मेघकुमारस्य सवादः ३७१ काभिः तथाविषयमतिकूलाभिय= तपः संयमाराधनं दुष्करमिति बोधनेनविषयपतिकूल तपः संयमसम्बन्धिनीभिः आख्यापनाभिः प्रज्ञापनाभिः संज्ञापनाभिर्विज्ञापनाभिश्च = आख्यानादिरूपाभिश्चतुर्विधाभिर्वाग्भिरित्यर्थः, आ ख्यातुं वा, प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा न शक्नु तइति पूर्वेण सम्बन्धः । यदा मातापितरौ=धारिणी देवी श्रेणिको राजा च = स्वपुत्रं मेवकुमारं विषयानुकूलाभिचतुर्विधामि भिस्तथा विषयप्रतिकूलाभिश्रतुर्विधा भिर्वाग्भिः प्रतिबोधयितुं = गृहे स्थापयितुं न शक्नुतः, 'ताहे' तदा 'अकामए चेत्र' अकामावेव 'भोगान् भुक्त्वा पचाद् वृद्धावस्थायां प्रव्रज्यां गृह्णातु' इति स्वमनोरथमप्राप्तवन्तौ मातापितरौ मेघकुमारमेवमत्रादिष्टाम्- 'इच्छामो ताव जाया !" इच्छामस्तावत् हे जात ! एक दिवसमपि ते राजश्रियं द्रष्टुम्, राज्याभिषेकं प्राप्य राजपदालङ्कृतं राजासनवरोपरि समासीन राजचिन्है भूषितं त्वामेकदिवस मपि द्रष्टुं मनोरथोऽस्माकं वर्तते, एकमनि मातादिहिय आघवणाहि य पन्नवणो हि य सन्नक्णाहि य विनवणाहिं यं ओप वतिए वा पन्नवित्त वा सन्नवित्तए वा विनवित्तए वा ) इन पूर्वोक्त विषय प्रवृत्तिजनक तथा विषय प्रतिकूल प्रदर्शक बहुविध आख्यापना रूप, प्रज्ञापना रूप, संज्ञापना रूप, और विज्ञापना रूप चार प्रकार की वाणियोंद्वारा कहने के लिये प्रज्ञापित करने के लिये, संज्ञापित करनेके लिये विज्ञापित करने के लिये समर्थ नहीं हो सके ( ताहे ) तब (अकामए चेव मेहकुमारं एवं वयासी) नहीं इच्छा होने पर भी इस प्रकार मेत्रकुमार से कहने लगे( इच्छामो तात्र जाया एग दिवसमत्रि ते रायसिरिपासिताए) हे पुत्र ! हम यह चाहते हैं कि हम लोग कम से कम एक दिन भो तुम्हारी राजशोभा देखलें । ( तए णं से मे हे कुमारे अम्मापियरवणुवनमाणे वाहिय पन्नत्रणा हि य सन्भवणा हि य विन्नणा हि य आधवित्तए वा पन्नवितए वा सन्नवित्तए वा विन्नवित्तए वा ) આ જાતના પૂર્વ કહેલા વિષયામાં પ્રવૃત્તિ કરાવનારા તેમ જ વિષયેાથી પ્રતિકૂળ એવા ઘણા આધ્યાપના રૂપ, પ્રજ્ઞાપના રૂપ, સંજ્ઞાપના રૂપ અને વિજ્ઞપના રૂપ આ ચાર પ્રકારની વાણી દ્વારા કહેવામાં, પ્રજ્ઞાપિત કરવામાં, સંજ્ઞાપિત કરવામાં અને વિજ્ઞાપિત કે વામાં સફળ થયા નિહ (ताई)त्यारे (अकोमए चेच मेहं कुमारं एवं वयासी) छा नहि होवा छतांखे भेघकुमारने ते उछु (इच्छामो ताव जाया एग दिवसमवि ते रायसिरि पासिताए) हे पुत्र ! अभारी छाछ वधारे नहि तो मे द्विवसने भाटे तो तभारी शश्रीने लेई सहये. (तएगं से मेहे कुमारे अम्मापियर
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only