Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टोका अ.१सू.३१ मातापितृभ्यां मेघकुमारस्य संवादः ३७३ तथाऽस्तु इतिकृत्वा तदाज्ञां स्वीकृत्य तेऽपि तथैव-णिकन ज्ञानुसारेण उपस्थापयन्ति राज्याभिषेकवस्तुजातं संघटयन्ति। ततः खलु स श्रणिको राजा बहुभिः गणनायक दण्डनायश्च यावत् संपरिवृतः मेघ कुमारं अष्टशतेनअष्टाधिकशतेन सौवर्णिकानां सुवर्णमयानां, कलशानां, एवं रूप्यमयाणां कल भानां, सुवर्णरूप्यमयाणां कलशाना तथा-मणिमयाना कलशानां, सुवर्णमणि मयानां कलशानां तथा-रूप्यमणिमयानां कलशानां, सुवर्णरूप्यमणिमयोनां कल. जो योग्य हो। (तए णं ते कोडवियपुरिमा जाव तेवि तहेव उवह वेंति ) इस प्रकार राजा के कथन को सुनकर " महाराज ! आपकी जैसी आज्ञा है वैसा ही काम हम करेंगे, इसप्रकार राजा की आज्ञा स्वीकार कर समस्त राज्याभिषेक योग्य सामग्री बहुत अधिक परिमाण में उन लोगोंने एकत्रित करली (तएणं से सेणिए राया बहू हिं गगणायगदडणायगेहि य जाच संपरिबुडे ) इस के बाद उस श्रेणिक राजाने दंडनाय को एवं गणनायकों के साथ परिहन होकर (मेहं कुमार) मेघ कुमार का (अट्ठसएणं सोवन्नियाणं कलसाणं एवं रूप्पमयाणं कलसाणं सवण्ण रूपमयाणं कलमाणं मणिमयाणं कलसाणं सुवण्णमणियाणं रुप्पमणिमयाणं सुवण्णरुप्पणिमयाणं कलसाणं अभिसिंचइ) १०८, सुवर्ण के कलशों से, १०८, चांदी के कलशों से, १०८, सुवर्ण रूप्यमय कलशो से, तथा १०८, मणिनिर्मित कलशों से, १०८, सुवर्ण मणिभय कलशों से, १०८, रूप्पमणिमय कलशों से, १०८ सुवर्ण रूप्यमणिभय कमशों से, १०८ मिट्टी के कलशों से, सर्वोदक से. समस्त मृत्तिका से, समस्त वियं पुरिसा जाव ते वि तहेव उवट्ठवेंति ) मा रीते रानी Airળીને “મહારાજ આપની જેવી આજ્ઞા છે, તે જ પ્રમાણે અમે કામ કરીશું” આ રીતે રાજાની આજ્ઞા સ્વીકારી ને તેઓએ મેટા પ્રમાણમાં રાજ્યાભિષેકને માટેની समस्त साम: Doll ४री सीधी. (तएणं से सेणिए राया यहूहिं गणमायग दंडणायगेहिय जाव संपरिवुडे ) त्या२ मा श्रेणि २०- नाय भने शनायानी साथे भनीने (मेहं कुमारं) भेषभारन। (अट्ठसए णं सोवधियाणं कलमाणं एवं रूपमयाणं कलसाणं सुयण्णमाणियाणं रूप्पमणियाणं अवण्ण रूपमणियाणं कालसाणं अभिसिंच इ) मेसो 23 सोनाना था એકસો આઠ ચાંદીના કળશોથી, એકસો આઠ સુવર્ણ અને ચાંદીના કળશોથી. એકસો આઠ મણિ નિર્મિત કળશેથી, એક આઠ સુવર્ણ મણિમય કળશથી, એકસે આઠ ચાંદીના અને મણિમય કળશેથી, એકસો આઠ સુવર્ણ રુખ્ય મણિમય કળશેથી,
For Private and Personal Use Only