Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका. अ.१ म.२० मातापितृभ्यां मेघकुमारस्य संवादः ३५१ मातापितरौ ! यत् खलु तद यूयं वदथ-'इदंच खलु ते हे जात ! आर्यक पार्यक पितृप्रार्यकागतम् इत्यादि यात् अनुभव ऋद्धिसत्कारसमुदयम्,' ततः पश्चाद् अनुभूतकल्याण : प्रजिष्यसि ' इति एवं खलु-हे मातापितरौं ! हिरण्यं च पुवर्णच यावत् स्वापतेयं 'अग्गिसाहिए' अग्निस्वाहितम् अग्नेः स्वाहितं-मुष्टुआहितम् आयतम् अधीनमित्यर्थः, यथा स्वामिनस्तथा अग्नेरपि योग्यमिदं हिरण्यादिकम् . अग्नौ भस्मी भवतीति भावः। 'चोर साहिए' 'वोरम्बाहितं चौराधीनं चोरैरपहृतं भवतीति भावः, रायसाहिए' राजस्वाहितं राजाऽऽयत्तं राज्ञा करदण्डादिभिगृहीतं भवतीति भाव : 'दाइयसा मेहे कुमारे अम्मापियरं एवं वयासी) माता पिता के ऐसे बचन सुनकर मेवकुमारने उनसे ऐसा कहा-(तहेवणं अम्मयारो जणं तं वयह) बात तो ठाक है- जैसी आप लोग कह रहे हैं कि (इमे ते जाया अजगपज्जग पि उपज्जयागए जाव तो पच्छा अणुभूय कल्लाणे पवइस्ससि) हे पुत्र तुम दादा, परदादा तथा पिता के भी प्रपितामह से चला आ रहा इस हिरण्य-सुवर्ण आदि द्रव्य का मनमाना भोग करो-खाओ पिओ और मौज करो-ऋद्धि सत्कार से उदित हुए अपने भाग्योदय को आनन्द के साथ भोगो ।। फिर दीक्षा धारण कर लेना इत्यादि (एवं खलु अम्मयाओ हिरण्णे य सुवणे य जाव सावतेए य अग्गिसाहिए चोरसाहिए रायसाहिए दाइय साहिए मच्चुसाहिए अग्गिसामण्णे जाव मच्चुसामन्ने सडणपडणविद्धंसणधम्मे पच्छापुरं चणं अवस्सं विप्पनहणिज्जे से केणं जाणइ अम्मयाओ! के पुव्वं गमणाए के पच्छा गमणाए तं इच्छामि णं जाव पवइत्तए) सो इस दीक्षा लेने ( तएणं से मेहेकुमारे अम्मापियर एवं वयासी) मातापितानi मा क्यन! सामनीने भेघमारे तेभने पृथु (नहेब णं अम्मथाश्रो जणं तं वयह ) 2 यात तमे ४ी २ छ। ते मरोम२ छ. (इमे ते जाया अजग पज्जग पिउ पज्जयागए जाव तो पच्छा अणुभूयकल्लाणे पव्वइस्ससि) હે પુત્ર! દાદા, પરદાદા તેમજ પિતાના પણ પરદાદાના સમયથી સંગ્રહ કરેલું આ દ્રવ્ય પિતાની ઈચ્છા મુજબ ભગવો, ખૂબ ખાઓ પીઓ, અને મોજમજા કરે, અદ્ધિ સત્કાર વડે ઉદય પામેલા પિતાના ભાગ્યદયને સારી પેઠે ભેગ. ત્યારબાદ दीक्षा लेन." (एवं खलु अम्मयाओ! हिरणे य सुवणे य जाव सावते ए य अग्गिसाहिए चोरसाहिए राय साहिए दाईय साहिए मच्चु साहिए अग्गिसामणे जाव मच्चुसामण्णे सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सं विप्पजहणिज्जे सेणं ण जाणइ अम्मयाओ ! के पुच्वं गमणाए के पच्छा गमणाए तं इच्छामि गं जाव पचहत्तए)
For Private and Personal Use Only