Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६७
अन्गारधर्मामृतवर्ष टीका अ. १. २२ मातापितृभ्यां मेघकुमारस्य संवादः खल्लुस मेघकुमारो मातापितृभ्यामेवमुक्तः सन् मातापितरौ एवमवदत् - हे मातापितरौ ! तथैव खलु तत् यत् खलु यूयं मामेवं वदथ - 'इदं खलु हे जात ! नैर्ग्रन्थं, सत्यम् अनुत्तरम्० पुनरपि तदेव यावत् ततः पश्चाद् भुक्तभोगी श्रमणस्य३ यावत् प्रवजिष्यसि " = एवं खलु हे मातापितरौ ! नैग्रन्थं प्रवचनं aari क्लीवानां मदसंह ननवतां पुरुषार्थ हीनानामित्यर्थ 'कायराणं' कातराणां= परीप होपसर्गभीरूणाम्, 'कापुरिसाणं' कापुरुषाणाम् = उत्साहवर्जितानाम्,
'इहलोग एडिबद्धाणं' इहलोकपतिषद्धानां ऐहिक विषयास्वाद निमग्नचित्तानां, 'परलोग निष्पिवासाणं' परलोकनिःपिपासानां=परलोकपराङ्मुखानां नास्तिकानां स्वर्गादि श्रद्धारहितानामिति भावः, 'दुरणुचरं' दुरनुचरम् = दुष्करम् आचकामभोगों को भोगो (तओ पच्छाभुत्तभोगी समणस्सइ जोव पच्चइस्ससि) पश्चात् भुक्त भोगी होकर तुम श्रमण भगवान् महावीर के पास मुनि दीक्षा धारण कर लेना । ( तए णं से मेहे कुमारे अम्मापिऊ हिं एवं वृत्ते समाणे अम्मापियरं एवं वयासी ) इस तरह माता पिता ने जब मेघकुमार से ऐसा कहा तो उसने अपने माता पिता से इस प्रकार कहा ( तहेव णं तं अम्मयाओ । जण्णं तुम्भे ममं एवं वयह ) हे माता पित ! बात तो वैसी ही है जैसी आप मुझ से यह कह रहे हैं कि ( एस णं जाया णिग्गंथे पावयणे सच्चे अणुत्तरे पुणरवि तं चेत्र तओ पच्छा भुत्तभोगी समणस्स जाव पव्वइस्ससि ) यह निर्बंध प्रवचन सत्य है अनुत्तर है आदिर, तथा भुक्तभोग, बनकर तुम श्रमण भगवान महावीर के पास मुनि दीक्षा धारण कर लेना ! ( एवं खलु अम्मयाओ णिग्गंथे पावयणे कीवाणं कायराणां कापुरिसाणं इहलोकपडिबद्धाणं अभलोगो मानदृथी लोगो. ( तभ पच्छा भुत्तभोगी समणस्सइ जात्र पत्रइस्सस ) अने लोगो लोगवीने तभे श्रमगु लगवान महावीरनी पासे भुनि दीक्षा स्वीअरथेो. ( त एणं से मेहेकुमारे अम्मा पिएहिं एवं वुत्ते समाणे अम्मापियरं एवं वयासी ) भेधभारने न्यारे तेमनां भातापिताये या प्रमाणे उद्धुं त्यारै नवाणमां भेषकुमारे उ ( तदेव णं तं अम्मयाओ ! जणं तुन्भे ममं एवं वयह ) हे भातापिता ! ने वात तमे अहो छ। ते मरोभर छ ( एस णं जाया निग्गंथे पात्रयणे सच्चे अणुसरे पुणरचि तं चेत्र तओ पच्छा भुक्तभोगी समणस्स इ जोव पव्वइस्ससि) मा निर्यथ प्रवथन सत्य છે, અનુત્તર છે વગેરે, તેમ જ સારી પેઠે સંસારના ભોગો ભોગવીને તમે મુનિ દીક્ષા अहष्णु उ२शो, ( एवं खलु अम्मयाओ णिण्गंथे पावयणे कीवाणं कायराणां
For Private and Personal Use Only