Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका-अ.१स. २६ मेघकुमारस्य भगवदर्शनादिनिरूपणम् ३२१ अतिमहत्याः परिषदः विवित्रं धर्म श्रुतचारित्रलक्षणम् 'आइक्खइ' आख्याति कथयति-'यथा जीवा वध्यन्ते मुच्यन्ते यथा च संकिश्यन्ते दुः वमनुभवन्ति' धर्मकथा भणितव्या यावत् परिपत् परिगता विस्तरव्याख्यानं तु मत्कृतोपासकदशाङ्गमूत्रस्यागारधर्मसञ्जीवन्यां टीकायां विलोकनीयम् ।।मू० २५॥
मलम्-तएणं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हट्टतुटे समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयोहिणं करेइ, करित्ता वंदइ, नमसइ, वंदित्ता नमंसित्ता एवं वयासी-सदहामिणं भंते! निग्गंथं पावयणं, एवं पत्तियामि णं भंते ! रोयामि गं भंते ! अब्भुट्रेमि णं भंते ! निग्गंथं पवियणं, एव. मेयं भंते! तहमेयं भंते!, अवितहमेयं भंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छियपडिच्छियमेयं भंते! से जहेव तं तुब्भे तीसे य महइम हालियाए परिसाए मझगए विचित्तधम्ममाईक्खड) इसके बाइ श्रमण भगवान महावीरने बडी परिषद में श्रुतचारित्ररूप धर्म का उपदेश दिया। (जहा जीवा वझंति मुच्चंति जय संकिलिस्संति धम्म कहा भाणियच्या जाच परिसा पडिगया) प्रभुने उपदेश बात कहा कि जीव किस प्रकार कर्मों का बंध करते हैं और किस प्रकार मुक्त होते हैं तथा वे किस प्रकार से दुःखो का अनुभव करते हैं। इस प्रकार धर्मकथा की व्याख्या सुन कर बह आई हुई परिषदा अपने २ स्थान पर गइ ? इस विषय का विस्तृत व्याख्यान मेरे द्वारा कृत उपासकदर्शाग सूत्र को आगार धर्म संजीवनी टीका से जान लेना चाहिये । ॥सू. २५।।' महावीरं मेघकुमारस्स तीसे य महइमहालियाए परिसाए मजगए विचित्त धम्ममाइक्खइ) त्या२ मा श्रमणु भगवान महावीरे भाटी परिषद (समा) मां श्रुत या२ि॥३५ मनो अ५A Pायो. (जहा जीवा वझंति मुच्चंति जहय संकिलिस्संति धम्मकहा भाणियन्वा जाव परिसा पडिगया) પ્રભુએ ઉપદેશમાં કહ્યું કે જીવ કેવી રીતે કર્મોનો બંધ કરે છે અને કેવી રીતે મુકિત મેળવે છે, તેમજ તેઓ કેવી રીતે દુઃખ અનુભવે છે, આ રીતે ધર્મકથાની વ્યાખ્યા સાંભળીને તે પરિષદુ તિપિતાના સ્થાને જતી રહી. આનું સવિસ્તૃત વ્યાખ્યાન મારી ઉપાસક દશાંગ સૂત્રની અગાર ધર્મ સંજીવની ટીકાથી જાણી લેવું જોઈએ. એ સૂત્ર ૨૫
४१
For Private and Personal Use Only