Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका. असू. २४ महावीरसमवसरणम्
१५
भगवान महावीर आदिकरस्तीर्थकरः इह-अस्मिन् मगधदेशे पागतःप्रामा नुग्रामं विहरन् समागतः इत्यर्थः, इह संपत्ते' इह अस्मिन् रानट हे नगरे संमाप्तः इह समोस ढे' इह-अत्र समवसतः अस्मद्भाग्योद येन समागत :ति भावः। इहै। रान नारे गुगशिल के चैये उद्याने यथा पतिरूप यावद्-अग्रहमवग्रद्य सपन नमामानं भावपन् विहरति=विराजते ।।म्० २४॥
मूलम्-तएणं से मेहे कंचुइज्जपुरिस्स अंतिए एयमी सोचा णिसम्महतुढे कोडुंबिय पुरिसे सदावेइ सदाबित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चाउग्घंटं आसरहं जुत्तामेव उवटुवेह, तहत्ति उवति । तएणं से मेहे पहाए जाव सव्वालंकारविभूसिए चाउग्घंट आसरहं दूरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धारिजमाणेणं महया भडचडगरविंदपरियालसंपरितुडे रायगिहस्स नगरस्स दिशा की ओर एक ही लक्ष्य बांध कर जा रहे हैं (एवं खलु देवाणुप्पिया) उसका कारण हे देवानुप्रिय ? या है कि (ममणे भगवं महावीरे आइकरे तित्थकरे इहमागए इह संपत्ते, इह समोसढे इह चेव रायगिहे नपरे गुणसिलए चेहए अहापडिरूवे जाव विहरइ) श्रमण भगवान् महावीर जो आदिकर, एवं तीर्थंकर हैं यहां पधारे हुए हैं और ग्रामानुग्राम विहार करते हुए वे आज इस राजगृहनगर में हमलोगों के भाग्योदय से आ पहुँचे हैं। यहां के गुणशिलक नामक उद्यान .. यथा प्रतिरूपक यावत् अवग्रह ग्रहण कर तप और संयम से आत्मा को भावित करते हुए विराजे हैं।मू.।२४।
આ બધા ઉગ્ર વગેરેના વંશજને એક દિશા તરફ એક જ લક્ષ્ય રાખીને જઈ રહ્યા છે. (पवं ग्नल देवाणुप्पिया) हवानुप्रिय ! तेनु १२९५ मे छ (समणे भगवं महावीरे आइकरे तित्थकरे इहमागए इह संपत्ते, इह समोसढे इह चेव रायगिहे नयहे गुणासिलये चेइए अहा पडिरूवे जाव विहरइ) શ્રમણ ભગવાન મહાવીર-કે જેઓ આદિકર (સ્વશાસનની અપેક્ષાએ ધર્મની આદિ કરનારા) અને તીર્થકર છે–અહીં પધાર્યા છે. એક ગામથી બીજે ગામ વિહાર કરતા તેઓ આજે રાજગૃહ નગરમાં અમારા સૌભાગ્યના ઉદયથી આવ્યા છે. અહીંના ગુણશિલક નામના ઉદ્યાનમાં યથા પ્રતિરૂપક યાવત્ અવગ્રહ ગ્રહણ કરીને તપ અને સંયમ દ્વારા આત્માને ભાવિત કરતા તેઓ વિરાજે છે ! સૂ૦ ૨૪
For Private and Personal Use Only