Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
शाताधर्मकथाङ्गसत्रे 'माणं' इत्यादि, 'ण'=इमां शीतमुष्णं दंशा मशका व्यालाः सर्पादिविषजन्तवः, तथा-वातिक-पैत्तिक-श्लैष्मिक-सन्निपातिकाः वात-पित्त- श्लेष्म-सन्निपातविकारसमुद्भवा विविधाः नानाप्रकाराः रोगाः-चिरघातिनः, आतङ्का-सद्योघातिनः, मा स्पृशन्तुमा पीडयन्तु, इति कृत्वा=इति विचिन्त्य सुसंगोषितेत्यादि पूर्वेण सम्बन्धः । 'ण' इति सर्वत्र ‘इदम्' शब्दस्य द्वितीयैकवचनम् । एवंविधा सा धारिणी देवी श्रेणि केन राज्ञा साद्धं विपुलान् नानाविधान प्रचुरान् भोगभोगान् कामभोगान् भुञ्जाना सेवमाना 'विहरति आस्ते ।।मु० ५ ॥ ___मूलम्-तएणं सा धारिणी देवी अन्नया कयाइं तंसि तारिसगंसि सुसिलिट्ठ छक्कटग लट्ठ-मट्ट-संठिय-खंभुग्गय-पवर वर सालभंजिय उज्जलमणिकणगरयणथूभियविडंकजालद्ध-चंदणिजूहकंतर-कणिया लि चंदसालिया विभत्तिकलिए सरसच्छधाउवलवण्णरइए बाहिरओ दूमियघट्टमहे, अभितरओ पसत्थसुविलिहियचित्तकम्मे णाणाविहपंचवण्णमणिरयणकुट्टिमतले पउमलया फुल्लवल्लिवरपुप्फजाइउल्लोयचित्तियतले वंदणवरकणगकलससुविणिम्मिय - पडिपुंजियसरसपउमसोहंतदारभाए पयरगावंबंतमणिमुत्तदामसुविरइयदारसोहे सुगंधवरकुसुममउयपम्हलसयणोवयारे मणहिययनिव्वुइयरे कप्पूरलवंगमलयचंदणकालागुरुपवरकुंदुरुक्कतुरुक्कधूवडझंतसुरभिमघउष्ण भादि जन्य बाधा न हो जावे दंश, मशक, व्याल सर्प आदि विषैले जन्तु इसे कष्ट न पहुँचा सके, वातिक, पैत्तिक श्लैष्मिक तथा सान्नि. पातिक अनेक विध रोग और आतंक इसे पीडित न कर सकें इस ख्याल से राजा से अन्तःपुर में रक्षित थी। इस तरह के विशेषणों से युक्त वह धारिणी देवी श्रेणिक राजा के साथ आनन्द के साथ समय व्यतीत करती थी। ॥सू.५॥
રહેતી હતી. કારણ કે એ ઠંડી, ગરમી વગેરેથી બાધિત ન થઈ જાય. એને દંશ, મશક, સાપ વગેરે ઝેરીલા જન્તુઓ કષ્ટ ન આપે. વાતિક, ઐત્તિક, લૈષ્મિક તેમજ સાન્નિપાતિક વગેરે અનેક જાતના રોગ અને આતંક (શૂલ વગેરે) એને પીડિત ન કરે આ વિચારથી એ રાજા વડે રાણીવાસમાં રક્ષાએલી હતી. આ જાતના વિશેષણથી સંપન્નતે ધારિણી દેવી શ્રેણિક રાજાની સાથે પ્રસન્ન થઈને સમય પસાર કરતી હતી. સૂ. પા
For Private and Personal Use Only