Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीकाः स. २४ महावारसमवसरणम्
३०७ कृते तृतीय कवचनम् । भगाता नामगोत्राणेनापि शुभपरिणामरूपं महाफलं भवति, अभिगमनादिभिस्तु यत् फलं भवति, तद् वर्णयितुं कः समर्थः ? इतिभावः। तथा एकस्यापि 'आरियस्स' आर्यस्य प्रार्यपगीतस्य धार्मिकस्य श्रुतचारित्रलक्षणधर्म-पतिबद्धस्य, 'मुत्रयणस्स' सुवचनस्य-सर्वप्राणिहितकारकवचसः, 'सवणयाए' श्रवणतया श्रवणेन सम्यग्दर्शनादि-मोक्षमार्गरूपं महाफलं भवति किमङ्ग ! पुनः, 'विउलस्स' विपुलस्य-प्रभूततरस्य 'अट्ठस्स' अर्थस्य भगवद्वचन प्रतिपाद्यविषयस्य श्रुतचारित्रलक्षणस्य, 'गहणयाए' ग्रहणेन यत् फलं कर्मनि जरारूपं तत् केन वाच्यमिति भावः। 'तं' तत्-तस्माद् गच्छामः खलु हे देवानुपियाः ! श्रमणं भगवन्तं महावीरं 'वंदामो' वन्दामहे=मनः प्रणिधानपू. वकं 'वाचा' स्तौमि, 'नमसामो' नमस्यामः-सयत्नपञ्चाङ्ग नमनपूर्वकं नमस्कुर्मः 'सक्कारेमो' सत्कुर्मः अभ्युत्थानादि निरवद्यक्रियासंपादनेन आराधयामः 'सम्माणेमो' संमानयामः-मनोयोगपूर्वकमहदुचितवाक्यप्रयोगादिना समाराधयामः। 'कल्लाणं' कल्याण-कल्यं-नीरुजत्वं भवरोगरहितत्वं सकलके लिये कौन समर्थ हो सकता है। तथा एक भी आर्य प्रणीत धार्मिक श्रुतचारित्ररूप धर्म से युक्त सुवचन का सर्व प्राणी हितकारक वाणी का-श्रवण जब जीव के लिये सम्यग्दर्शन आदि मोक्षमार्ग रूप महाफल का दाता होता है तो फिर भगवान के द्वारा प्रतिपादित हुए श्रुतचारित्र रूप धर्म के ग्रहण से जो कर्म निर्जरा रूप फल प्राप्त होगा-उसके लिये क्या कहा जा सकता है। इस लिये हे देवानुप्रियो ? भगवान् श्री महावीर की चलो हम सब मनः प्रणिधानपूर्वक उनकी वन्दना करें-वचन से उनकी स्तुति करें-यतना से पंचाङ्गनमनपूर्वक उन्हें नमस्कार करें "सक्कारेमो"-अभ्युत्थानादिरूप निरवद्य क्रिया के योग्य वचन प्रयोग द्वारा उनकी समाराधना करें । "कल्लाणं देवयं चेइयं पज्जुबासामो" શકે? તેમજ એક જ આર્ય પ્રણીત ધાર્મિક (શ્રત ચારિત્રરૂપ ધર્મયુક્ત સુવચનનું સર્વ પ્રાણિહિતકારક) વાણીનું ભ્રમણ જ્યારે જીવને માટે સમ્યગ્ર દર્શન વગેરે ક્ષમાગરૂપ મહાફળ આપનારું હોય છે, તે પછી ભગવાન દ્વારા પ્રતિપાદિત થયેલા શ્રતચારિત્રરૂપ ધર્મના ગ્રહણથી જે કર્મનિર્જરા રૂ૫ ફળ પ્રાપ્ત થશે, તેના માટે શું કહી શકાય? એથી હે દેવાનુપ્રિયે! શ્રી ભગવાન મહાવીરનાં દર્શન કરવા ચાલે, અમે બધા મનઃ પ્રાણિધાન પૂર્વક (એક ચિત્ત થઈને) તેમની વન્દના કરીએ, વચનથી તેમની स्तुति ४ीथे, यतनाथी पयinनमन ५ तेमने नमः॥२ ४ीये. 'सक्कारेमो' અભ્યસ્થાનરૂપ નિરવઘ કિયાના એગ્ય વચન પ્રયોગ દ્વારા તેમની સમ્યફ રીતે આરાधना मे. 'कल्लाणं देवयं चेइयं पज्जुवासामोरे भव्य वोने भाटे लव
For Private and Personal Use Only