Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
अनगारधर्मामृतवर्षिणीटीका सू ८ स्वप्नफलनिरूपणम्
१०१ दारकः असौ पुत्रः 'उम्मुक्कबालभावे' उन्मुक्तबालभावः शैशववयसो बहिर्भूतः 'विण्णायपरिणयमेत्ते' विज्ञातपरिणतमात्र:-विज्ञाता-परिशीलिता परिणतमात्रा कलादिषु परिपक्वदशा यस्य स तथोक्तः, 'जोव्वणगमणुप्पत्त' यौवनकमनुपात: =अधिगतयौवनः 'मरे' शूरः दानशीलत्वात, प्रतिज्ञापालकत्वात्, शरणागतरक्षकत्वाच्च सर्वविजयी, 'वीरे' वीरः सामादौ पराक्रमशीलः विकते' विक्रान्तः -स्वभुजबलेन परबलविजेता, 'वित्थिण्णविउलबलवाहणे' विस्तीर्णविपुलबल. वाहनः विस्तीर्णे-विस्तारयुक्त विपुले प्रचुरे बलवाहने-बलं च-पदात्यादि सैन्यं वाहनं च-रथशकटादिकं ते यस्य स तथोक्तः, 'रज्जवई' राज्यपतिः अनेकराज्याधिपतिः राजाभविष्यति 'तं' तत्-तस्मात्कारणात् हे देवि। त्वया उदारः खलु स्वमो दृष्टः, यावत्-कल्याणः, शिवः, धन्यः, माङ्गल्यः, सश्रीकः, आरोग्यतुष्टिदीर्घायुष्ककल्याणमाङ्गल्यकारकः खलु त्वया हे देवि | स्वप्नो दृष्टः, 'इतिकटु' का फल तुम समझो । (से वियणं दारए उम्मुक्कपालभावे विन्नायपरिणयमेत्ते) जब तुम्हारा यह पुत्र बाल्यावस्था से बहिभूत होगा तो कलादिकां में परिपक्वदशा का परिशीलन करनेवाला होगा और (जोवणगमणुपत्ते) यौवन अवस्थाको प्राप्त कर दानशील, प्रतिज्ञापालक, तथा शरणागतों की रक्षा करने वाला होने के कारण (मरे) सर्व विजयी होगा (वीरे) संग्राम
आदि में पराक्रमशील होगा (विक्कंते) स्वभुजबल से परबल का विजेता होगा। (वित्थिण्णविउलबलवाहणे) विस्तीर्ण विपुलबल-पदाति आदि सैन्य -वाहन-रथशकट आदि-बोला होगा । (रजबई राया भविस्सइ) तथा अनेक राज्यों का अधिपति राजा होगा। (तं उरालेणं तुमेदेवी-सुमिणे दिटे त्तिकटु २ अणुव्हेइ) इसलिये हे देवि ? तुमने बहुत उदार आदि જાવતાં કહ્યું કે હે દેવિ ! આ જોયેલા સ્વપ્નનું ફળ તમારે આ રીતે જ સમજવું, (से वि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमेत्ते) 3 तमा२॥ २॥ पुत्र જૈશવકાળ વટાવી લેશે ત્યારે કળા વગેરેમાં પરિપકવ થઈને તેમનું પરિશીલન કરનાર थरी, मने (जोयणगमणुप्पत्ते) युवावस्थामा हान, शीख, प्रतिज्ञाना२, तथा शरण गावेदानी २क्षा ४२ना२ वाथी (सूरे) स विoयी थशे, (वीरे) युद्धपणे२मा पराभी थशे. (विक्कते), पाताना माय 43 शत्रु मनो वि थशे. (वित्थिाणविउलबलवाहणे) विस्ता विgen-पाय वगेरे सैन्य, पान२५२५४८ कोरे-वाणी थशे. (रज्जबई राया भविस्सइ) तथा अधिपति३५ ते २मने समान २० थशे. (तं उरालेणं तुमे देवी सुमिणे दिढे शिकई भुनो २
For Private and Personal Use Only