Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानाधभक्रथाङ्गलूत्र
गोपयसि । ततः खलु सा धारिणीदेवी श्रेणिकेन राज्ञा शपथशापिता सतो श्रेणिकं राजानमेवमवादी-एवं खलु हे स्वामिन् ! मम तस्योदारस्य महास्यमस्य त्रिषु मासेषु बहुपतिपूर्णेषु-मायःपूर्णेषु ईषदनेषु इत्यर्थः, अयमेतदूपः अकाल मेवेषु अकालमेघविषये दोहदः प्रादुर्भूत:-म कीदृशो दोहद प्रादुर्भूतः? इत्याहधन्याः खलु ता अम्पाः, कृतार्थाः खलु ता अम्बाः, यावद् पूर्वोक्तविशेषणविशिष्टा वैभारगिरिपादमूले वैभारगिरिसमीपे आहिण्डमानाः क्रीडापूर्वकमकालमेघवर्पणअनितशोभाविलोकनपूर्वकं क्रीडन्त्यः, दोहदं विणिति' विनयन्ति पूरयन्ति, हे स्वामिन् तद् यदि खलु अहमपि यावत् दोहदं 'विणिज्जामि' विनयेयं रहो हो। (तएणं सा धारिणीदेवी सेणिएणं रन्ना सबहसाबिया समाणी से णिएणं रायं एवं वयासी) इस प्रकार श्रेणिक राजा द्वारा शपथ (सोगंद) युक्त की जाने पर धारिणीदेवीने उनसे ऐसा कहा-(एवं खलु सामी ? मम तस्स उरालस्स जार महामुमिणम्स तिण्हं मासाणं बहुपडिपुन्नाणं श्रय मेयारूवे अकालमेहेस दोहले पाउन्भूए) स्वामिन् मुझे उस उदार आदि विशेषण संपन्न महास्वप्न के ३ मास परिपूर्णमाय होने पर अर्थात तीसरे मास के कुछ कम रहने पर असमय में प्रादृष काल के मेघों में स्नान करने रूप ऐसा दोहला उत्पन्न हुआ है कि (धन्नाओ णं ताओ अम्मयाओ कयस्थाओण ताओ अम्मयाओ जाव वेभारगिरिपायमूलं. आहिंडमाणीओ दोहलं विणिति तं जइणं अहमपि जाव दोहलं विणिज्जामि) वे माताएँ धन्य हैं वे मातारं कृतार्थ हैं जो पूर्वोक्त विशेषण विशिष्ट होकर वैभार गिरिके समीप में क्रीडा करती हैं-अकाल मेघवर्षण से जनित शोभा को देखती हुई विविध प्रकार की क्रीडा में निमग्न होती हैंदुःभने छुपाची रया छ। (न एणं सा धारिणीदेवी सेणिएणं रन्ना मवह माचिया समाणी सेगिएणं राय एवं रियामी) प्रमाणे | ४२॥ये सागपू४ ५७पाथी घावोगे धु-(एक सानु सामी ! मान तम्स उरालस्ल जाव महामुसिणस्म लिण्हं मालाण बहुपडिपुन्नाणं अयसे वारूवे अकालमे हेसु दोहले पारमए) हे સ્વામિ! ઉદાર વગેરે વિશેષણવાળા પૂર્વે જેયેલા મહાસ્વપ્નના લગભગ ત્રણ માસ પૂરા થયે એટલે કે ત્રીજા માસમાં થોડા દિવસો બાકી હતા તે વખતે અસમયે વર્ષાકાળ દેહદ થયું. (धन्नाओणं ताओ अम्मयाओ क पत्थाओ णं तामो अम्मयाओ जाव वेभारगिरिपायमूलं आहिंण्डमाणीओ डलं विणिति तं जइणं अहम वि जाव कोहलं विणि
જ્ઞા1િ) તે માતાઓનું જીવન ધન્ય છે અને કૃતાર્થ છે કે તેઓ (પૂર્વ વર્ણવેલા વિશેષણો સુકન) વૈભારગિરિની નજીક ક્રીડા કરે છે, અને અકાળે મેઘવર્ષણથી ઉત્પન્ન
For Private and Personal Use Only