Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्म कथाजसूत्रे वर्धयित्वा एवमवादीन-यूयं न्यलु हे तात । अन्पदा माम् एजमान= आगच्छन्त दृष्ट्रा 'अड़ाह' आदियध्वे, परिजागह' परिजानीथ. यावद् मस्तके आजिध्रथ, आसनेन उपनिमन्त्रयथ, इदानीं हे तात! यूयं मां नो आद्रियध्वे यावत् नो आसनेनोपनिमन्त्रयथ, किमपि अपहत मनः संकल्पा यावत् ध्यायथ-आत्तध्यानं कुरुथ । तद् भवितव्यं हे तात! अत्र कारणेन, ततः तस्माद यूयं मम हे तात! एतत् कारणम् 'अगूहेमाणा' अग्रहमानाः=अगोपयनः 'अमं कमाणा' अशङ्कमानाः 'हृदिस्थं वहि:-धं वक्तव्य' मितिशङ्कामपनयन्तः 'अनिए वे नाणा' अनि वानाः-मनोगतार्थ प्रकटने मोनमनालम्बमाना इत्यर्थः, 'अप्पच्छाएमाणा' अपच्छादयन्तः चिन्तित मथं प्रच्छन्नमकुर्वाणाः सन्तः 'जहाभूयम्' यथाभूतम् = अविपरीतम्, 'अवितह' अवितथं सद्भुतम्, 'असंदिद्धं' असंदिग्धम् संदेहरहितम्, 'एयमटुं' एतमर्थम्. 'आइक्खइ' आख्यात कथयत, ततः खलु अहं (कद्धावित्ता एव वयासी) अभिनन्दन करने के बाद फिर उन्हों ने उन से ऐसा कहा-(अन्नयो ममं एजमाणं पासित्ता अढाइ परियाणाइ जाव मत्थयसि अग्धायद आसणेणं उवणिमंतेह, कि पि ओहयमगसंकमा जाप झिगाय ह तं भक्यिन्वताओ एत्य कारणेणं) हे तात जब आप मुझे आना. हुआ देखते थे, तो मेरा आदर करते थे, मुझे पहिचान लेते थे मृदुवचनों द्वारा मेरा मत्कार करते, आमन पर बैठ जाओ इस प्रकार कहकर मेरा सन्मान करते थे, मस्तक पर हाथ फेरकर उसे मूयते थे। परन्तु अब तो आप ऐमा कुछ भी मेरे विषय में नहीं का रहे-हैंकेवल अपहत मन संकल्प बाले होकर एक मात्र चिन्तातुर बने हुए हैं। इसलिये हे पिताजी? आपकी इस स्थिति का कोई न कोई कारण अवश्य होना चाहिये (तओ तुम्भे मम ताओ एयं कारणं अगृहेमाणा अकेमाणा (बद्धाचित्ता एवं वयासी) qधावाने ते मागे आम यु-(अन्नधा ममं एज मा. णं पासित्ता अढाइ परियाणाइ जार मत्ययंसि अग्धायह आमणेणं उवाणिमंतेह, हिपि अोहयमणसंकप्पा जाव झियायह तं भवियधनाओ पत्थकारणेणं)तात! पहल तमे न्यारे भने आवतो नेता इता त्या३ भा। અદર કરતા હતા, મને ઓળખી લેતા હતા, મીઠી વાણી દ્વારા મારો સત્કાર કરતા હતા, “આસન પર બેસ” આમ કહીને મારું સન્માન કરતા હતા, મસ્તક ઉપર વહાલા પૂર્વક હાથ ફેરવીને સૂંઘતા હતા, પરંતુ અત્યારે મારા માટે આવું કંઈ કર્યું નથી. કત તમે દુઃખી મને ચિંતાતુર થઈને બેઠા છે. હે પિતા! તમારી આ હાલતનું शु४।२५५ छ. (तओ तुम्भे ममताभो एयं कारणं अगहेमाणा असंकेमाणा अनि
For Private and Personal Use Only