Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ.१ स. २० मेघकुमारपालनादिवर्णनम् २६१ उपलाल्यमानः क्रीडनकवस्तुभिः क्रीडायमानः. 'चाल्यमान: चाल्यमानः= धाग्यादिभिः करागुलिं धृत्वा गम्यमानः. 'रम्मंसि' रम्ये-सुन्दरे 'मणिकोटिमनलंमि' मणिबद्धभवनाङ्गणे 'परिमीजमाणे' परीमीयमानः धातूनामनेका. थै वात् क्रीडायमानः, 'गिनायंसि' निर्वाति के-बायुवजिते, 'णिव्वाघायंसि' निव्याघात के शीतोष्णादवरहिते, गिरिकंदरमल्ली' गिरिकन्दरे-गिरिगवरे आलीनइव, 'चंपगपायवे'-चम्परूपादयः-चम्पकक्षइव, 'सुहं सुहेणं वड्डइ' सुखं स्तुखेन वदते मेवकुमारः सर्वथा सुखपूर्वकं वृद्धि प्रामोतीत्यर्थः। 'तएणं तस्स मेहकुमारस्स अम्मापियरो' ततःखलु तस्य मेघस्य कुमारस्य मातापितरौ आणुपुव्वेणं' आनुपूर्वण क्रमेण, नामकरणं च 'पजेमणं' 'प्रजेमनम्' प्रजेमनम: अन्नप्राशनं च एवं 'चकमणगं च' चक्रमणकम्-इतस्ततश्चलनं 'चोलोवणयं च' चौलोपनयं-शिखाधारणं, मुण्डनाव्यसंस्कारविशेष, ‘महया इड्ड सकारसमुदएणं' (उबलालिजमाणे) इसके समक्ष नाना प्रकार के खिलौने मनोविनोद के लिये रखे रहते थे। (रम्मंसि मणि कोट्टिमतलंसि परिमिजमाणे) सुरम्य मणि निर्मित भवन की भूमि-में-प्रांगण में यह क्रीडा किया करता था। (णिव्यायमि णिव्वाघायंसि गिरि कंदरमल्लीणेव चंपगपायवे सुहं सुहेणं वइ) जिस प्रकार वायू वर्जित तथा शोत उमण आदि के उपद्रव से रहित पर्वत गुफा में उत्पन्न चंपक का वृक्ष निर्विघ्नरूप से बढता है उसी प्रकार यह मेघकुमार भी सुखचैन से वृद्धि को प्राप्त होने लगा। (तएणं तस्स मेहस्स कुमारस्स अम्मापियरो अनुपुत्वेणं नामकरणं च पजेमणं च चंकमणगं च चौलोवणयं च महया इट्ट सक्कारसमुदएणं करिसु) इसके बाद उस मेघकुमार के माता पिताने उसका संस्कार किया । अन्नप्राशन क्रिया करवाई। चंक्रमणविधि एवं मुंडनांस्कार करवाया। ये सब संस्कार जो करवाये એની સામે જાતજાતના રમકડાંઓ મને વિનેદ માટે મૂકવામાં આવતાં હતાં (ાसिममिकोटिपतलसि परिभिज्जमाणे) भना२ भाभय भवननी भूमिमi, ilशुभा, भेभा२ २भतो तो (णिव्यायंती णिचाघायंसि गिरिकंदरमल्लीणेव चंपगपायवे मुह सुहेणं वइभ वायु २डित तेमा 331, १२भी उपद्रव વગરની પર્વતની ગુફાઓમાં ઉત્પન્ન ચંપકવૃક્ષ નિવિન રૂપે વૃદ્ધિ પામે છે, તેમજ આ भाभार पाणु सुधी भोटो ! यो. (त एण तस्स मेहस्स सम्मापिरो अनुपुर्वणं नामकरणं च पजेमणं च णकपणगंच महया इड्डी मक्कामसुद (. गं कम्सुि) त्या२।६ मेघमारने। मातापिता नाम४२।४ २४।२ ध्यो भने अन्न પ્રાશન વિધિ સંપન્ન કરી. ત્યા બાદ ચંક્રમણવિધિ તેમજ મુંડન સંસ્કાર કાવ્યો.
For Private and Personal Use Only