Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टोका अ.१ सू. २२ मेघकुमारपालनादिवर्णनम् २७९ सश्रीकरूपान् परमशोभासम्पन्नान 'पासाईए' प्रसादीयान्-चित्तानन्द जनकान् 'जाव' यावत् शब्देन 'दंसणिज्जे - अभिरू वे' इत्यन पोः संग्रहः 'दंसणिज्जे' दर्शनीयान् पश्यतां चक्षुन शाम्पतीति भावः, 'अभिरूवे' अभिरूपान् मनोज्ञ. रूपान दर्शकजन मनोहादकानित्यर्थः, 'पडिलवे' प्रतिरूपान् मुन्दराकृतिकान , तादृशानप्रासादान् कारयत इतिभावः। तेषामष्टमहापासादानां मध्ये एक महदभवनं कारयतः, तत्स्वरूपमाह-'एगं चणं महं भवणं कारेंति, एकं च खलु महद् भवनं कारयतः तत्र-एकम् संख्यया अद्वितीयं च शोभादि गुणतः, चकारोऽत्र समुच्चयार्थः, तेन जयविजयारोग्यतुष्टिपुष्टिकरादि शुभलक्षणोपेतम्, पुनः कादृशं भवनं ? 'महत् अतिविशालं प्रधान षड्ऋतुसम्बन्धि सौख्यसंपन्नं सोत्सवंबा, भवनं अभय सुपात्रदानादि समुपार्जिन पुण्यपुञ्जानां पुण्योपभोगाय भवतीति भवनम् 'कारेति' कारयता निर्मापयतः। ननु किं नाम भवनं कश्च प्रासादः? उच्यते-भवनं दैापेक्षया किंचिन यूनोच्छ्रायक, प्रासादस्तु-देापेक्षया द्विगुणोचा यक इति। अन्योऽपि विशेषस्तयो:-एकभूमिकं भवन, द्विभूमिक त्रिभूमादिः पासाद इति । भवनस्य वर्णनमाह-'अणेगखंभसयसणि विटुं' (सस्सिरीयरूवे) ये सब महल परम शोभा संपन्न थे । (पासाइए) चित्तान दजनक थे। यहां यावत् शब्द से 'दंसणिजे अभिरुवे' इन पदों का ग्रहण हुआ है-देखने वालों के चक्षु इन्हें देखते२ थकते नहीं थे, यह बात दर्शनीय पद से तथो ये दशक जनों के मनको आल्हादित करते थे यह बात अभिरूप पद से प्रकट की गई है। (पडिरूवे) इन की आकृति-रचना बडो सन्दर थी यह प्रतिरूप शब्द से बतलाया गया है। इस प्रकार के जब आठ महल बन चुके-तब उन्होंने (एगं च णं महं भवणं कारेंति) १और वडा भारी महल बनवाया। इसकी शोभा कैसी थी यह बात मूत्रकार अब प्रकट करते हैं-(अणेगखंभसयसन्निविट्ठ) यह महल अनेक (सस्सिगेयरूवे) Al भडयो सुश्री संपन्न ता. (पासाईए)यित्तने सान मापनास ता. २मडी यावत्' द्वारा 'दंसगिज्जे अभिरूवे' मा पहानु अड થયું છે, જેનાઓની આંખો આ મહેલેને જોતાં જોતાં થાક અનુભવતી ન હતી આ વાત “દર્શનીય પદ દ્વારા તેમજ આ મહેલે દશકના મનને આહલાદિત કરતા
ता, २ वात 'मनि३५' ५४ द्वारा ५४८ ४२वामा २ावी छ. (पडिस्वे) એમની આકૃતિ-(આકાર) બહુજ સુંદર હતી, આ પ્રતિરૂપ પદ દ્વારા સ્પષ્ટ કરવામાં આવ્યું છે. मेवा न्यारे 218 भाडस मनी गया त्यारे तेभाणे (एगं चणं महं भवणं कारेंति એક વિશાલ ભવ્ય બીજો મહેલ બનાવડાવ્યો. તેનીશભા સૂત્રકાર અહીં પ્રકટ કરે છે– (अणेगखंभ सयसन्निबिलु) मा भांडस से ४ थालमा ५२ असो ४२वामा
For Private and Personal Use Only