Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टाका. अ.१ २१ मेनपालनादिवतन्
२८७
अष्टानां 'रायवरकण्णाणं' राजवरकन्यानां 'सद्धि' सार्द्ध = सहैव 'एर्गादिव सेणं' अत्र सप्तम्यर्थे तृतीया तेन एकदिवसे= एकस्मिन् दिने 'पाणि गिण्डार्विसु' माणि ग्राहयतः = विवाहं कारयत इत्यर्थः । ततः = तदनन्तरं पाणिग्रहणानन्तरं खलु तस्मै मेघाय = मेघकुमाराय 'अम्मापियरो' मातापितरौ 'मेहस्स' इत्यत्र कुमा रशब्दप्रहणेन अष्टानां राजवर कन्यकानां स्वकीयौ स्वकीयाँ मातापितराविस्थर्थः, लभ्यते, 'इमं एयावं' इदमेक्ष्यमाणस्वरूप प्रीतिदानं, 'दलेति'
रही है एसी ( अहं रायवरकण्णाणं) आठ राजवर कन्यायों के (संद्धि) साथ (एग दिवसेणं पार्णि गिण्हाविस) एक ही दिन में पाणि ग्रहण करवा दिया । विशेष मुक्ताफल की तरह देदीप्यमान कान्ति विशेष होता है उसका नाम लावण्य है । कहा भी है
'मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा,
प्रतिभाति यदङ्गषु तल्लावण्यमिहोच्यते " । रूप शब्द का अर्थ आकार अथवा स्वभाव यौवन शब्द का अर्थ तारुण्य, और परोपकार आदि कृत्योंका नाम गुण है । कहा भी है
परोपकारै कर तिर्दयालुता, विनीतभावो गुरुदेव भक्तता | सत्यं क्षमा धैर्य मुदारताच गुणाइमे सत्यवतां भवन्ति " 1
परोपकार करने में रतिका होना, हृदय में दयाभाव का होना, नम्रता का सद्भाव होना. गुरु तथा देवों के प्रति भक्ति का होना सत्य, क्षमा, धैर्य, उदारता का होना ये सब गुण सत्वशाली प्राणियो में पाये जाते हैं । (तरणं तस्स मेहस्स) इस के बाद उस मेघकुमार ઉપર શુભાશીર્વાદોની વર્ષા થઈ રહી છે, એવી (अण्ड रायवरकण्णाणं ) आठ राज्ङन्यामोनी (सद्धि) साथै ( एक दिवसेणं पाणिं गिण्हात्रिंसु ) उन દિવસે લગ્ન કરાવ્યાં. મેાતીઓની જેમ કાંતિ અળહળતી હાય છે, તેનું નામ લાવણ્ય છે. કહ્યું પણ છે કે
66
मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा ।
प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥ ३५ शब्दनो अर्थ भार અથવા સ્વભાવ હાય છે. યૌવન શબ્દનેા અ ‘તારુણ્ય' અને પરોપકાર વગેરે सारा अभो नाम 'गु' छेउ छे
"परोपकार कर निर्दयालुता बिनीतभावो गुरुदेव भक्तता । सत्यक्षमा धैर्यमुदारता च गुणा इमे सत्यवतां भवन्ति । "
પરોપકાર પ્રત્યે સહજ પ્રેમ થવા, હ્રદયમાં દયાભાવ થવા નમ્રતાને સદભાવ થવા, ગુરુ તેમજ દેવ પ્રત્યે लम्ति थंवी, सत्य, क्षमा, धैर्य
For Private and Personal Use Only