Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
शाताधर्मकथासूत्रे मुइंगमत्यएहि' स्फुटद्भिरिव मृदङ्गमस्तकः, अतिरभसात ताडशमानै मैदलमुख पुटैः= वादितमृदङ्गमधुरध्वनिभिः, 'वरतरुणिसंपउनेहि बरतरुणी संप्रयुक्तः= वर रमणीभिः संप्रयुक्तैः कृतैः द्वात्रिंशद्विधैर्नाटकैः, 'उबगिजमाणे' उगीयमांनः२ वीर्यादिगुणैः पुनःपुनः स्तूगमानः 'उबलालिजमाणे२' उपलाल्यमानः२ पुनः पुनः प्रसाद्यमानः-ईप्सितार्थसंपादनेन स्नेहपूर्वकं पाल्यमानः२ इत्यर्थः 'सदफरिसरसरूवगंधे' शब्दस्पर्शरसम्पगंधान् तदू गान् ‘विउले' विपुलान् मानु ष्यकान्=मनुष्यसम्बन्धिनः कामभोगान् ‘पञ्चणुभवमाणे' प्रत्यनुभवन्-भुञ्जानः उद्यानादि क्रीडां कुर्वाणः राजकुमारपदवीमनुभवन् विहरति आस्ते सुखेन
कालं गमयतिस्मेत्यर्थः ॥ सु० २३॥ मूलम्-तेणं कालेणं तेण समए णं समणे भगवं महावीरे पुव्वापुर्दिव
चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायमत्थत्यएहि वरतरुणि संपउत्तेहिं वनीसविहे हिं नाइएहिं उवगिज्झमाणे२ उचला लिजमाणे सदफरिसरसरूवगंधे विउले माणुस्सए कामभोगे पच्चणु भवमाणे विहरइ) इसके बाद वह मेवकुमार महल के ऊपर रहकर वानों की मधुर ध्वनियों से तथा उत्तमर उत्तम मणीयों द्वारा किये ३२ प्रकार के नाटकों से वे कि जिनमें अपने ही शौर्य आदि गुणों का प्रदर्शन किया जाता था स्तूयमान होता हुआ,इप्सित अर्थ के संपादन से पुन:पुनःप्रसाद्यमान होता हुआ विपुल शब्दरूप गंध, रस, स्पर्श मनुष्य भव सम्बन्धी काम भोगों को भोगने लगा। इस तरह उद्यान आदि की क्रीडा का अनुभवन करना हुआ वह मेघकुमार राजकुमार पदवी में रहकर सुख पूर्वक अपने समय को व्यतीत करने लगा। ॥मूत्र।।२३।। रुणि संप उत्तेहि बत्तीसविहेहिं नाडए उवगिज्झमाणे ? उवलालिजमाणे सदफरिसरसरूव गंधे विउले मणुस्सए काम भोगे पञ्चणुभवमाणे विहरह)
ત્યારબાદ મેઘકુમાર મહેલના ઉપરના ભાગમાં રહીને વાજાંઓના મધુર ધ્વનિઓ તેમજ ઉત્તમ-ઉત્તમ ર મણીઓ દ્વારા કરવામાં આવેલા ૩૨ પ્રકારના નાટકથી-કે જેમાં શોર્ય વગેરે ગુણે પ્રકટ કરવામાં આવે છેસૂયમાન થત, ઇસિત અર્થના સંપાદનથી વારંવાર પ્રસાદ્યમાન થતું, પુષ્કળ પ્રમાણમાં રૂપ, ગંધ, રસ, સ્પર્શ અને મનુષ્ય ભવ સંબંધી કામભેગો ભેગવવા લાગ્યો. આ પ્રમાણે ઉદ્યાન વગેરેની કીડાને અનુભવત મેઘકુમાર રાજકુમારના પદને શોભાવતે સુખેથી પિતાના સમયને પસાર ४२१॥ साध्यो, ॥सूत्र २ . . ...
For Private and Personal Use Only